________________
(२८) सूर्यसिद्धांत:
[ प्रथमोऽचकारादस्मिन् कृतयुगान्ते निरंशत्वमंशाभावतां न प्राप्ताः । तथाच तेषां राश्यादिकथने गौरवं मन्दगतित्वादेकदानीताः सहस्रवर्षपर्यंतमुपयुक्ता भवंतीति निरंतरं तत्साधनावश्यकताभावात्तेषामानयनं त्रेतादिगताब्दभ्य उपेक्षितमिति भावः । यदि च तत आनीयन्ते तदा स्वस्वक्षेपयुक्ताः कार्याः । क्षेपकास्तु रविमन्दोच्चं राश्यादिकं । ७ । २८ । १२ । भौमस्य ३ । ३ । १४ । २४ । बुधस्य ५।४ । ४ । ४८ गुरोः । ९ । । ० । शुक्रस्य ११ । १३ । २१ । ० । शनेः ४ । २० । १३ । १२ । भौमपातस्य ९ । ११ । २० । १२ । बुधस्य ८ । ११ । १६ । ४८। गुरोः ८८ ५६ । २४ । शुक्रस्य ४ । १७ । २५ । ४८ । शनिपातस्य ४ । २० । १३ । १२। एवमिष्टकालादपि ग्रहाः साध्याः स्वस्वक्षेपयोजनपूर्वम् ॥ ५८ ॥
भा० टी०-उच्च चन्द्रमा मकरका और चंद्रमाका पात तुलाकी आदिमें था मन्द चलनेवाले मंदोच्चांदिके अंशादिभी थे इस कारण नहीं कहे गये ॥ ५८ ॥ ___ अथ ग्रहाणां देशान्तरफलानयनाथै भूपरिधि स्वोपजीव्यभूव्यासक थनपूर्वकमाह
योजनानि शतान्यष्टौ भूक! द्विगुणानि तु ॥ तर्गतो दशगणात्पदं भूपरिधिर्भवेत् ॥ ५९॥ अष्टौ शतानि द्विगुणानि षोडशशतं योजनानि भूको भुवो भूगोलस्य कर्णो वृत्तपरिधिमध्यभागसूत्रं परिध्यर्द्धमितचापस्य ज्यारूपं द्विगुण इत्यनेन शतान्यष्टौ केंद्रात्परिधिपर्यंतमृजुसूत्रस्य मानमिति सूचितम् । कक्षाव्यासाद्धस्य कर्णव्यवहारवदस्यापि भूकर्णव्यवहारः तुकारात्पुराणविरुद्धोऽपि प्रत्यक्षसहकृतागमप्रमाणसिद्धः । अस्मात् परिधिज्ञानमाह । तदर्गत इति । भूव्यासवर्गातुल्ययोर्घातरूपाद्दशगुणान्मूलम् । क. स्यायं समद्विघात इति तन्मूलं तत्प्रकारश्च ग्रन्थांतरे प्रसिद्धः भूपरिधिः स्यात् । अत्रोपपत्तिः । गजाग्निवेदराममित ३४३८ त्रिज्यायाः कक्षाव्यासाईत्वाद्विगुणत्रिज्यारूपव्यासे चक्रकलातुल्यः परिधिः २१६०० तदेष्टव्यासे क इति गुण २१६०० हरौ ६८७६ हरेणापवर्तितौ हरस्थाने रूपं गुणस्थाने सार्दाष्टावयवयुतास्त्रयस्तथा च व्यासोऽनेन गुणितः परिधिर्भवति । तत्रभगवता गुणस्यैकस्थानकरणार्थ वर्गः कृतः ९ । ५२ । ५२।अत्र स्वल्पान्तराद्दशगृहीताः वर्गण वगै गुणयेदित्युक्तत्वाझ्यासवर्गो दशगुणितस्तन्मूलं व्यासो मूलरूपगुणगुणितः सिद्धो भवति । यद्यपि वर्गस्थाने दशग्रहणेन स्थूलमिदमानयनं तथापि परमकारुणिकेन भगक्ता लोकानुग्रहार्थ गणितलाघवायांगीकृतम् । वस्तुतो भगवता वेदमंगलविश्वरूपमितव्यासस्य११३८४ । परिधिणिता गतः प्रत्यक्षेण ___ मंदोच्चके ० । ७ । २८ । १२ । मं.३ । ३ । १४ : २४ । ५ । ४ । ४ । ४८ बृ० । ९ । शु. ११। १३ .२१ ।। ४ । २० । १३ । १२ पात म ९ । ११ । २० ।।
२ ८।११६ । ४८ । बृ ८॥ .८ । ५६ । २४ । शु ४ । १७ । २५ । ४८ । श ४ । २० । १३ । १२ कृतयुगक अमामें थे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com