________________
(२४) सूर्यसिद्धान्त:
[ प्रथमोऽ'एवायं ज्ञातो युगाधिमासगुणितो युगसूर्यमासभक्तः फलमधिमासाः। शेषात्तदवयवोड हर्गणानयनेऽनुपयुक्तः । तत्र केवलाधिमासानामेव न्यूनत्वेन तेषामेव योजनावश्यकत्वात्। अयं सृष्टयादित इष्टमासादिपर्यंत चांद्रमासगणः सिद्धः । । बहवस्तु द्वादशगुणितसौरवर्षरूपसौरमासानां सौरवर्षादितोऽभीष्टकालपर्यन्तं सौरमासानामज्ञानाज्ज्ञातचैत्रादिगतचान्द्रमासा एव योजिताः परमिष्टसौरमासेष्वधिमासशेषमधिकं तच्चाधिमासानयनेधिशेषत्यागेन केवलाधिमासयोजने निरन्तरं भवति अधिमासानयनं च चान्द्रमिष्टसौरमासत्वेनैवाधिशेषाधिकेष्टसौरमासानामंगीकारादित्याहुः । तचिन्त्यम् । केवलेष्टसौरमासानीताधिमासानां निरग्राणामधिशेषाधिकसौरष्टमासेषु योजनेनैव निरन्तरितत्वसिद्धेः । अन्यथाधिशेषगुणितयुमाधिमासेभ्यो युगार्कमासभक्ताप्तफलेनाधिशेषमाधिकमायातीति परमासनाधिशेषस्याधिकत्वे भवद्रीत्यनुपातानयनेनैकाधिकमासलब्ध्या योजितेन चान्द्र मासगण एकाधिकः स्यादिति । अथाभीष्टमासादिसिद्धचान्द्रमासाश्चान्द्रदिनकरणार्थ त्रिंशद्गुणिता अभीष्टदिने तत्सिद्धयर्थ शुक्लादिगततिथयोऽत्र योजिता अभीष्टतिथ्यादौ चान्द्राहर्गणः । युगवान्द्रदिनैयुगावमानितदानेन किमित्यनुपातागतावमैः सावयवैीनाचान्द्राहर्गणस्तिथ्यन्ते सावनोऽहर्गणोयमकोटिदेशे सूर्योदयकाले ग्रहचारस्य प्रवृत्तेस्तदादितो निरवयवाहर्गणसिद्धयर्थ तिथ्यन्ततत्कालयोरेन्तरमवमावयवरूपं योज्यमतः पूर्वमेवावमाक्यवोऽनुपयुक्तोऽत्र न गृहीतोऽतश्चान्द्राहर्गणःस्वानीतावमैर्निर नोऽहर्गणः । सावनो निरवयवो यमकाोर्टदशयिसूर्योदयकाले तत्र तद्देशस्याप्रसिद्ध तया प्रसिद्धलङ्कादशादरात्रस्य तदूपस्योक्तिः कृता । सृष्टयादावर्कवारसद्भावात् तदाद्या दिनमासवर्षे घराः । ग्रहाणां सप्तसत्यत्वात् सप्ततष्टोऽहर्गणः शेषं गतवारः ॥ ४८ ॥ ४९ ॥ ॥ ५० ॥ ५१॥
भ० टी०-कृतयुगके बीतेहुए वर्षों की संख्यामें उपर कही हुई संख्या मिलाय, मास करके मधु शुक्ल दि विगत मासकी संख्याको मिलावै ॥ ४८ ॥ और जगह उक्तमास - संख्या अघिमाससे गुणकरके, सूर्यमाससे भागकर मास संख्याके साथ मिलाय दिन करके बाते हुए दिनोंके साथ मिलावै ॥ ४९ ॥ अन्यत्र दिनसंख्याको तिथिक्षयद्वारा गुणकरके, चांद्रदिनसे भाग करे, फिर दिनकी संख्या घटानेपर लङ्काके भाईरात्रिक महर्गण होंगे ॥ ५० ॥ झुगणसे दिनमासान्दपति निकलता है । महर्गणको ७ से भागकरके शेषङ्क रविले गणित करनेपर दिनका अधिपति (स्वामी ) होगा ॥ ११ ॥
अथ प्रतिज्ञातयोर्मासवर्षपयोरानयनमाह
मासान्ददिनसंख्याप्तं द्विविघ्नं रूपसंयुतम् ॥ प्रतोद्धृतावशेषो तु विज्ञयो मासवर्षपो॥१२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com