________________
घ्यायः १.] संस्कृतटोका-भाषाटीकासमेतः । (२३ वाभीष्टकालसाधिताहर्गणस्य त्रिंशदिनान्तरितत्वापत्तेरिति ध्येयम् । एते सिद्धा दिनीकृत्य त्रिंशता संगुण्येत्यर्थः । दिनान्विता वर्तमानमासस्य शुक्ल प्रतिपदादिगततिथिमियुक्ता इत्यर्थः । एते द्विष्ठाः स्थानद्वये स्थाप्या एकत्र युगावमैर्गुणिता युगचान्द्रादेनैर्मक्ताश्च प्राप्तावमैर्निरौरपरत्र हीनाः सन्तो लङ्कादेशेऽर्धरात्रकालिकः सावनोहर्गणः स्यात् । ततः साधिताहर्गणात्सकाशात्सूर्यात्सर्यमारभ्य दिनमासाब्दपा वारेश्वरमासेश्वरवर्षेश्वरा भवन्ति । तत्र वासरेश्वरज्ञानमाह-सप्तभिरित । अयमहर्गणः सप्तभिः क्षयितो भक्त्वा शेषितः कार्यः । स शेषोऽवशिष्टः सूर्याद्यः सूर्यवारादिको वासरेश्वरो वारस्वामी गतो भवति । तदग्रिमो वर्तमानो वारेश इत्यर्थसिद्धम् । अत्रोपपत्तिः । सौर वर्षाणां मासकरणे सृष्टयाद्यधिमासांतकालसम्बन्धिसावयवसौरमासा अव्यवहितपूर्वपतिताधिमासान्तकालादिस्वाभीष्टचैत्राद्यन्तकालसम्बंधिसावयवचान्द्रमासाः स्तयोर्योगश्चैत्रादौ द्वादशगुणितौ सौरवर्षाणि जातानि कुत इतिचेच्छृणु । द्वादशगुणितसौरवाणि सौरवर्षादौ सौरमासा इति तु निर्विवादम् । ते स्वानीताधिमासैः सावयवैर्युताश्चांद्रासावयवाः सौरवर्षादौ । एतेऽवयवहीनाश्चैत्रादौ निरवयवाश्चान्द्रमासाः अवयवस्य चैत्रादिसौरवर्षाद्यन्तरकालरूपाधिशेषत्वात् । ते निरग्राधिमासोनाश्चैत्रादावधिमासो न चान्द्रा दादशगुणितसौरवर्षरूपा उक्त योगस्वरूपाः सिद्धाः । कथमन्यथा निरग्राधिमासयोजने नैषां चैत्रादौ चान्द्रमासमानत्वसम्भवः । एते स्वाभीष्टमासादिकालसिद्धयर्थं चैत्र शुक्लादिगवमासयुक्ताः । एतेन द्वादशगुणितसौरवर्षमितसौरमासानां चैत्रादिगतचान्द्रमासा.. कथं योजिता एकजातित्वाभावादिति दूषणांगीकारो निरस्तः । उक्तरीत्या तत्र चान्द्रमासानामापे सत्त्वादेकजातीयत्वेन योगसम्भवात् । नहि पूर्वयोगोऽस्माभिः कृतो येन विजातीययोगो दूषणं तस्य द्वादशगुणितसौरवर्षरूपत्वेन स्वतः सिद्धत्वात् अर्थक निरग्राधिमासा योज्या इति सृष्ट्यादिपूर्वपतिताधिमासान्तकालावधि ये सौरमासा: सावयवास्वेभ्यो युगसौरमासैर्युगाधिमासास्तदैभिः सौरमासैः क इत्यनुपातेन निरग्राधिमासाश्चान्द्रा भवन्ति सौरेभ्यः साधितत्वात् । अथाभीष्टक लेऽधिमासावयक ज्ञानाथै युगवान्द्रमासयुगाधिमासास्तदा पूर्वपतिताधिमासान्तकालाभीष्टमासाद्यन्तरस्थितचान्द्रमासैः सावयवैरोभः क इत्यनुपातेनाधिमासाभावात् तदवयवः सौर आयाति चान्द्रात्साधितत्वात् । परन्त्ववयवायविनोरेक जातित्वासिद्धिरतस्तत्सम्पादनार्थमधिमासावयवस्योक्तसारस्य युगसौरमासयुगचान्द्रमासास्तदोक्तसौराधिमासावयवेन किमित्यनुपातेन युगचान्द्रमासा गुणो युगसौरमासाहर इति तुल्ययोगुणहरयोयुगचान्द्र मासयो शादिष्टचान्द्रमासानां युगाधिमासागुणो युगसौरमासाहर इति फल मधिमासावयवश्वांद्रः । अथ तादृशेष्टसौरचांद्रमासयोः पृथगज्ञानादधिमासतदवयवयो। ज्ञानमशक्यमप्येको हरश्चंगुणको विभिन्नावित्यादिरीत्यष्टतादृशसौरचांद्रमासयोयोग
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com