________________
(२२) सूर्यासद्धान्तः
[ प्रथमोऽ३२०००० इदं स्वसन्धिभिः कृतयुगप्रमाणैः सप्तभिरेभिः १२०९६००० युगम् १८५२४१६००० एतत्सप्तविंशतियुग ११६६४०००० सहितम् १९६९०५६००० कृतयुग १७२८००० युक्तं जातानि कल्पगतवर्षाणि १९७०७८४००० । सृष्टिदिव्याब्दैः ४७४०० । खपडग्निगुणितैरोभः १७०६४००० । हीनं सृष्टिगताब्दा ग्रहचारोपजीव्याः कृतयुगान्ते खचतुष्कत्याद्युपपन्नाः १९५३७२०००० ॥ ४५ ॥ ॥ ४६॥ ४७ ॥ __ भा० टी०-सन्धिके सहित छ:मनुका समय कल्पकी आदि सन्धि, बीते हुए सत्ताईस युगका प्रमाण मोर कृतयुगमान जोडके उसमेंसे वल्पारम्भसे लेकर सृष्टिकालतकके सौर वर्ष ( २४ श्लोक ) की संख्या घटानेसे सृष्टि के बीते हुए वर्ष निकल भावेंगे । सो १९५३ ७२०००० वर्ष हैं ।। ४५ ॥ ४६ ।। ४७ ॥
तथाभीष्टकालेऽहर्गणसाधनं ततो दिनमासाब्दपप्रतिज्ञा वासरेश्वरज्ञानं च श्लोकचतुष्टयेनाह
अत ऊर्ध्वममी युक्ता गतकालान्दसंख्यया ॥ मामीकृता युता मासमधुशुक्लादिभिर्गतः ॥ १८॥ पृथक्स्थास्तेऽधिमासनाः सूर्यमासविभाजिताः ॥ लब्धाधिमासकर्युक्ता दिनीकृत्य दिनान्विताः ॥ १९॥ द्विष्ठास्तिथिक्षयाभ्यस्ताश्चान्द्रवासरभाजिताः ॥ लब्धोनराविरहिता लङ्कायामार्धरात्रिकः॥५०॥ सावनो हुगणः सूर्यादिनमासान्दपास्ततः॥
सप्तभिः क्षयितः शेषः सूर्यायो वासरेश्वरः॥५१॥ अतः कृतयुगान्तादूर्ध्वमुपर्यनन्तरमित्यर्थः । अभीष्टकाले यो गतकालस्तस्य सौरवर्षसल्ययामी कृतयुगान्तीयसृष्टयब्दाः खचतुष्केत्यादिपूर्वोक्ता युक्ता अभीष्टकाले सौरगताब्दा भवंति । एते मासीकृता द्वादशगुणिता इत्यर्थः । अभीष्टकाले मधुशुक्लादिभिश्चत्रशुक्लायवधिभूतगतैर्मासैर्युताः । अत्र गतमासांतर्गतोऽधिमासश्चन्न ग्राह्यस्तस्योतरमासाह्वयत्वेन तदन्तर्गतत्वात् तन्मासस्य षष्टिदिनात्मकत्वाच्च । ते सिद्धाः पृथक्स्था युगाधिमासगुणिता युगसूर्यमासभक्ताः प्राप्ताधिमासकैर्निरः सिद्धा युक्ताः । अत्र यदा स्पष्टोधमासः पतित आनयनेन लब्धस्तदानयनप्राप्ताधिमासैः सैकैर्युक्ताः । यदा तु स्पष्टोऽधिमासो न पतित आनयने प्राप्तस्तदानयनप्राप्ताधिमासनिरंकैयुक्ताः । अन्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com