________________
व्यायः १.] संस्कृतटीका-भाषाटीकासमेतः ।
(१९) अथाधिमासावमयोः संख्यामाह• षड्वह्नित्रिहुताशाङ्कतिथयश्चाधिमासकाः॥
तिथिक्षया यमार्थाविध्यष्टव्योमशराश्विनः ॥ ३८ ॥ अधिमाप्तकाः प्रागुक्तस्वरूपाश्चकारायुगे षड्देवरामगोशरेन्दुमितास्तिथिक्षया दिनक्षया अवमानीत्यथः । अर्थाः पञ्च । एवं द्विशराकृत्यष्टखतत्त्वानि ॥ ३८॥ भ० टी०-युगमें मधिमास १५९३३३६ और तिथिक्षय २५०८२२५२ हैं ॥ ३८॥
ननु सूर्यमासानुक्तेरधिमाससंख्या कथं ज्ञातेत्यतो रविमाससंख्यास्वरूपेण वहां श्वाह
खचतुष्कसमुद्राष्टकुपञ्चरविमासकाः॥
भवन्ति भोदया भानुभगणरूनिता कहाः ॥ ३९ ॥ सूर्यमासा द्वादशगुणितरविभगणानुरूपाः शून्यखाभ्रखवेदधृतिशरमिताः । ननु सावनदिवससंख्या प्रागुक्ता कथमवगतेत्याह-भवन्तीति । भोदया नाक्षत्रदिवसाः प्रागुक्ताः सूर्यभगणैः प्रागुक्तैवर्जिताः सन्तः कहा भूवासरा भवन्ति मोदय इत्यादिप्रागुक्तेः ॥ ३९ ॥
भा० टी०-युगमें रविमास ५१८४२००० हैं । नक्षत्र भगगले सूर्यभगण घाईने पर कुदिन (सौरदिन ) की गिनती होतीहै ॥ ३९ ॥
ननु सूर्यादिमन्दोचभौमादिपातानां युगे भगणानुत्पत्तेः कल्पभगणकथनमवश्य कमतस्तत्पत्त्यां प्रागुक्ता एते भगणादयः कल्प एव कथं नोक्ता इत्यत आह
अधिमासोनरात्र्यक्षचान्द्रसावनवासराः ॥
एते सहस्राणिताः कल्पे स्युभंगणादयः॥ १० ॥ एते प्रागुक्ता भगणादयो भगणा आदिर्येषां ते भगणादयः। अधिमासोनराध्यक्षवान्द्रमावनवासराः । अधिमासाः षड्वनीत्यादिातेथिक्षया इत्याचूनरात्रयोऽत्रमानि । ऋक्षचान्द्रसावनानां प्रत्येक वासरसम्बन्धः । नाक्षत्रदिवसामानामित्यादि । चान्द्रदिवसाश्चान्द्रा खाष्टेत्यादि । सावनदिवसा वसुयष्टाद्रीत्यादि । अत्र सौरमासा आप खचतुष्केत्यादि ग्राह्याः । सहस्रगुणिताः कल्पे भगणादय उक्ता भवन्ति युगसहस्रस्य कल्पत्वात् । तथा च लाघवार्थ युगयुक्ता इति भावः ॥ ४० ॥
भा० टी०-एक युगके अधिमास, तिथिक्षय, चान्द्रसावनदिन आदि सबको १००० से गुणा करनेपर एक कल्पके भगणादि होते हैं ॥ ४० ॥ अथ श्लोकाभ्यां रविचंद्रसूर्यादिग्रहाणां मन्दोच्चभगणान्वदन्पातभगणान्प्रतिजानीते
प्राग्गतेः सूर्यमन्दस्य कल्पे सप्ताष्टवह्नयः ।। कोजस्य वेदखयमा बोधस्याष्टविह्नयः ॥ ११ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com