________________
ध्यायः १]
संस्कृतटीका-भाषाटीकासमेतः । (१७ मोगात्मकपरिवर्तरूपभगणा महायुगे अष्टरामाकृतिरामद्विमिताः । अत्र युगग्रहणं वक्ष्यमाणग्रहोचपातभगणसम्बन्धिकल्पकालवारणार्थम् । ग्रहोच्चपातभगणास्तु युगेयुगे नो पन्ना इत्यस्मिन्युगसम्बन्धिप्रसंगेनोक्ताः । मन्दोचपातस्वरूपादिनिर्णयस्तु स्पष्टाधि कारे व्यक्तो भविष्यति ॥ ३३ ॥ मा०टी०-चंद्रोच्चके ४८८२०३, चंद्रपातके बाई ओर २३२२३८ भगण हैं ॥ ३३ ॥
अथ युगे नाक्षत्रदिवसांस्तत्स्वरूपावगमाय ग्रहसावनदिनस्वरूपं स्वसंख्याज्ञानहेतु कंचाह
भानामष्टाक्षिवस्वद्विविद्विद्वयष्टशरेन्दवः ॥
भोदया भगणेः स्वैः स्वरुनाः स्वस्वोदया युगे ॥३४॥ भानां नक्षत्राणां स्वतो गत्यभावेऽपि प्रवहवायुना परिभ्रमणात्तत्संख्यातुल्या मगणाः स्वदिनतुल्याः। अतएवात्र वाममिति पूर्वोक्तस्य युक्तोऽन्वयः । अष्टद्वयष्टनगाग्निजातिमजदिनमिताः । ननु ग्रहाणामपि प्रवहवायुना परिभ्रमणनोदयसद्भावात्तेषां दिवसा: कथं ज्ञेया इत्यत आह-भोदया इति । उदयो यस्मिन्नहान स्वाद्यन्तावधि रूप इति व्युत्पत्त्योदयशब्देन दिनम् । तथा च भोदया नाक्षत्रदिवसा एत उक्ताः स्वैः स्वैः स्वकीयैः स्वकीय गणैः प्रागुक्तैर्वर्जिताः सन्तः स्वस्वोदया निजनिजसावनदिवसा युगेमवान्त । युग इत्येननाभीष्टकाले नाक्षत्रदिवसा ग्रहगतभोगादिना भगणादिनोना ग्रहसाबनदिवसा अभीष्टा भवन्ति । परंतु राशीन्पश्चगुणितानंशादिकं दशगुणितं कृत्वा घट्यादिस्थाने हीनं कार्यमन्यथा विजातीयत्वादन्तरानुपपत्तेरिति सूचितम् । अत्रोपपत्तिः । यदि ग्रहाणां प्राग्गमनावलम्बनं न स्यात्तर्हि ग्रहोदयनक्षत्रोदययोरकेहेतुत्वान्नाक्षत्रसावन दिवसयोरभेदः स्यात् । अतो ग्रहाणां लम्बनेन नाक्षत्रदिवसेभ्यः सावनदिवसानामन्तरितत्वादवलम्बनजभगणान्तरेण युगे नाक्षत्रदिवसेभ्यो ग्रहसावनदिवसा न्यूना भवन्ति । प्रवहण भगणतुल्यपश्चिमाहतुल्यानामकरणादित्युपपन्नम् । भोदया इत्यादि । अनेक मगणसावनयोगो नाक्षत्रदिवसा इत्यप्यर्थसिद्धम् ॥ ३४ ॥
भा०टी०-नक्षत्रोंके १५८२२३७८२८ भगण हैं नक्षत्रोंके भगण से ग्रहोंके भगण घटानेर धुगमें अपने २ उदयकी संख्या निकल आवंगी ॥ ३४ ॥ अथ वक्ष्यमाणचान्द्रदिवसाधिमासयोः संख्याज्ञानहेतुकं स्वरूपमाह
भवन्ति शशिनो मासाः सूर्यन्दुभगणांतरम् ॥
रविमासोनितास्ते तु शेषाः स्युरधिमासकाः॥ ३५ ॥ सूर्यचन्द्रमगणयोरन्तरं चन्द्रस्य मासा भवन्ति ते चान्द्रमासा रविपासोनितात अत्र प्रथमं तुकारान्वयाद्वादशगुणितरविभगणरूपवक्ष्यमाणार्कमासैरूनिताः मन्तः शेषा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com