________________
(१६) सूर्यसिद्धान्तः
[ प्रथमोगामिनाम् । तथा च तेषामदृश्यरूपाणां पूर्वगतिसद्भावाद्भगणांती न क्षतिः । एषां स्वरूपादिनिर्णयस्तु स्पष्टाधिकारे प्रतिपादयिष्यते ॥ २९ ॥
मा०टी०-युगमें सूर्य बुध व शुक्रके मध्य और मंगल, शनि व बृहस्पतिके मध्य शीघ्र पूर्व को चलनेवाले भगण ४३२००००हैं ॥ २९ ॥ अथ चन्द्रभौमयोर्भगणानाह
इन्दो रसानिवित्रीषु सप्तभूधरमार्गणाः ॥
दस्त्यष्टरसाङ्काक्षिलोचनानि कुजस्य तु ॥ ३० ॥ पूर्वश्लोकोक्तभगणा इत्यत्रानिमश्लोकेष्वप्यन्वेति । भूधराः सप्त न तु पर्वतस्य धराभिधानत्वादेकसप्ततिः । मार्गणाः शरास्तथा च चन्द्रस्य मगणाः षडग्निदेवपञ्चसप्तसप्तपश्च मिताः । मौमस्य तुकारादाकाशस्थबिम्बात्मकस्यति पुनरुक्तिभ्रमवारणार्थ दन्ताष्टपडंकाकृतिमिताः ॥ ३० ॥ भाटी-चन्द्रमाके ५७७५३३३६, मंगल के २२९६८३२ भयण हैं ॥ ३० ॥ अथ बुधशीघ्रोच्चगुर्वा गणानाह
बुधशीघ्रस्य शून्यतुखाद्रियङ्कनगेन्दवः ॥
बृहस्पतेः खदास्रतिवेदपादयस्तथा ॥३१॥ सुषशीघ्रोधस्यादृश्यरूपस्य पूर्वगते गणाः षष्टिसप्ततित्र्यंकात्यष्टिमिताः । बृहस्पते स्वथा बिम्बात्मकस्यति पुनरुक्तिभ्रमवारणाय नखद्विवेदषड्राममिताः ॥ ३१ ॥ मा०टी०-बुघशीघके १७९३७०६०; बृहस्पति के ३६४२२० भगण हैं ॥ ३१॥ अथ शुक्रशीघ्रोच्चशन्योभंगणानाह
सितशघ्रिस्य षट्सप्तत्रियमाश्विखभूधराः ॥
शनेभुजङ्गषट्पञ्चासवेदनिशाकराः ॥ ३२ ॥ शुक्रशीघ्रोचस्यादृश्यरूपस्य पूर्वगतेभंगणाः षट्सप्तत्रिद्विद्विखसप्तमिताः । एतेन भूधरा इत्यस्यैकसप्तांतरेकादशवार्थो निरस्तः । शनेविम्बात्मकस्याष्टषट्पश्चरसेन्द्रमिताः ॥ ३२ ॥ मा०टी०-शुक्र शीघ्र के ७०२२३७६; शनिके १४६५६८ भगण हैं ।। ३२ ॥ अथ चन्द्रस्योचपातयोर्भगणानाह
चन्द्रोच्चस्यानिशून्याश्विवसुसणिवा युगे ।
वाम पातस्य वस्वनियमाश्चिशिखिदेखकाः ॥३३॥ चन्दमन्दोवस्य पूर्वगतेरदृश्यरूपस्य भगणा महायुगे रामनखाष्टाटवेदमिताः । पातस्य चन्द्रशब्दस्य संनिहितत्वाचन्द्रपातस्यादृश्यरूपरम वामं पश्चिमगत्या द्वादशगशि.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com