________________
ध्यायः १३] संस्कृतटीका-भाषाटीकासमेतः
(२२१) भा० टी०-काठका बना मभीष्ट (इच्छित) पृथ्वीगोल भागे करके माश्चर्यकारी भूगोल बनावै । उस गोलेके दोनों भोर निकला हुआ मेरुदण्ड, माधारकी दो कक्षा और विषुक्की कक्षा बनावै ॥ ३ ॥ ४ ॥ अथ मेषादिद्वादशराशीनामहोरात्रवृत्तनिबन्धनमन्यदपि श्लोकपंचकेनाह
भगांशाङ्गुले कार्या दलितस्तित्र एव ताः ॥ स्वाहोराबार्धकर्णैश्च तत्प्रमाणानुमानतः॥५॥ कान्तिविक्षेपभागेश्च दलितर्दक्षिणोत्तरः ॥ स्वः स्वैरपक्रमस्तिस्रो मेषादीनामपक्रमात् ॥ ६ ॥ कक्षाःप्रकल्पयेत्ताश्च कर्कादीनां विपर्ययात् ॥ तत्तिस्रस्तुलादीनां मृगादीनां विलोमतः ॥७॥ याम्यगोलाश्रिताः कार्याः कक्षाधारा द्वयोरपि ॥ याम्योदग्गोउसंस्थानां भानामभिजितस्तथा ॥ ८॥ सप्तर्षीणामगस्त्यस्य ब्रह्मादीनां च कल्पयेत् ॥
मध्ये वैषुवती कक्षा सर्वेषामेव संस्थिता ॥९॥ भगणशांगुलैः द्वादशराशिभागः षष्टयधिकशतत्रयपरिमितांगुलैः द. लितैः समविभागेन खण्डितैराङ्कितरित्यर्थः । ताः कक्षाः वंशशलाकावृत्तात्मिकास्तिस्त्रः त्रिसख्याकाः । एवकारात्तेदङ्कने वृत्ते च न्यूनाधिकव्यवच्छेदः । शिल्पज्ञेन गोलगणितज्ञेन कार्याः । एताः पूर्व वृत्तप्रमाणेन न कर्या इत्यभिप्रायेणाह-स्वाहोरात्रार्धकर्णैरिति । स्वशब्देन मेषादित्रिकं तस्य प्रतिराश्यहोरात्रवृत्तस्यार्ध. को व्यासाधं युजाताभिरित्यर्थः । चकारात्कार्याः । स्वस्वाज्यामितेन व्यासार्धन मेषादित्रयाणां वृत्तत्रयं कुर्यादित्यर्थः। ननु स्पष्टाधिकारोक्ताहोरात्रार्धकर्णानयने युक्त्यभावात्तैर्वृत्तिनिर्माणं कुतः कार्यमित्यत आह-तत्प्रमाणानुमानत इति । विषुवत्कशाप्रमाणानुमानादृत्तत्रयं कार्यम् । यथा विषुववृत्तं पूर्ववृत्तसमम् । तथा तदनुरोधेन मषान्त. वृत्तमल्पं तदनुरोधेन वृषान्तवृत्तमल्पं तदनुरोधेन मिथुनान्तमल्पमित्युत्तरोत्तरमल्पव्यासार्धवृत्तम् । तत्त्वहोरात्रवृत्तमिति युज्याव्यासार्द्धन वृत्तनिर्माणं युक्तियुक्तं क्रान्तिज्यावर्गोनात्रिज्यावर्गान्मूलस्वाहोरात्रवृत्तव्यासार्धत्वादिति भावः । वृत्तत्रयं सिद्धं कृत्वा दृष्टान्तगोले निवनाति-क्रांतिविक्षेपभागैरिति । क्रान्तिवृत्तस्य विषुववृत्तप्रदेशाद्विक्षिप्तप्रदेशा यैरंशैः चकारादाधारवृत्तस्थैदलितैः समविभागेन खण्डितैरङ्कितैः दक्षिणोत्तरैर्विषुववृत्तक्रान्तिवृत्तप्रदेशयोर्दक्षिणोत्तरान्तरात्मकैरुक्तलक्षणैः स्वकीयैः स्वकीयैः स्वराशितम्ब
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com