________________
ध्यायः १२. ]
संस्कृतटीका - भाषाटोकासमेतः ।
( २०३ )
1
सूर्ये मेरुस्थानां मध्याह्नं स्यादिति फलितार्थः । कर्कादिींस्त्रीन्ाशीन्कर्क सिंहकन्यास्तइयर्थः । अतिक्रामन्सन्स सूर्यो दिवसस्य पश्चार्द्धमपरदलम् । एवकारोऽन्ययोगव्यवच्छेदार्थः । पूरयेत् । कन्यान्ते सूर्यमेरुस्थानां सूर्यास्तो भवतीति फलितार्थः । अथ दैत्यानामाह । तुलादीनिति । सुरद्विषां मेरोदक्षिणाग्रवर्तिनां दैत्यानामित्यर्थः । तुलादींस्त्रीन्राशींस्तुलावृश्विकधनुराख्यान् राशीन्मकरकुम्भमीनांस्तद्वत्क्रमेणातिक्रामन् सूर्यः । चकारस्तुलामृगादिक्रमेण पूर्वापरार्धमित्यर्थकः । एवकार उक्तातिरिक्तव्यवच्छेदार्थः । दिनं पूरयतीत्यर्थः । धनुरन्ते सूर्ये दैत्यानां मध्याह्नं मीनान्ते सूर्ये सूर्यास्तो भवतीति फलितार्थः ॥ ४८ ॥ ४९ ॥
भा० टी० - उत्तरमेवासियों के पक्ष में मेषादिमें सूर्य होनेपर सूर्योदय ३ राशितक क्रमसे उत्तरको होता है तब मेरुमें रहनेवाले देवोंके दिनका पूर्वार्द्ध होता है कर्कट आदि उत्तरराशिया म होनेसे परार्द्ध दिवा है | वैसेही तुलादि और मकरादिमें असुरों की पूर्वपरार्द्ध दिशा है || ४८ ॥ ४९ ॥ अथातो देवासुराणामिति प्रश्नस्योत्तरं सिद्धमित्याह
अतो दिनक्षपे तेषामन्योन्यं हि विपर्ययात् ॥ अहोरात्रप्रमाणं च भानोर्भगणपूरणात् ॥ ५० ॥
अत उक्तकारणात्तेषां देवदैत्यानामन्योन्यं परस्परं हि निश्चयेन विपर्ययाद्व्यत्यासादिनरात्री स्त इति फलितम् । एतत्फलितार्थस्तु पूर्वे बहुधोक्तः । अथ तत्कथं वा स्यात् । भानोर्भगणपूरणादिति प्रश्नस्याप्युत्तरं फलितमित्याह - अहोरात्रप्रमाणमिति । सूर्यस्य मेषादिद्वादशराशिभोगाद्देवदैत्यानामहोरात्रमानं भवति । चकारः पूर्वार्धेन समुश्च्चयार्थकस्तेन द्वयोः पूर्वोक्तमेकं कारणमिति स्पष्टम् ॥ ५० ॥
मा० टी० - इस लिये परस्पर उनके दिनरात अदलबदलते हैं । सूर्यकें भगणका पूरण कालही अहोरात्र है ॥ ५० ॥
अथ मेषादावुदित इत्यादिश्लोकद्वयस्य फलितार्थं तदुपपत्तिं चाहदिनक्षपार्धमेतेषामयनान्ते विपर्ययात् ॥
उपर्यात्मानमन्योन्यं कल्पयन्ति सुरासुराः ॥ ५१ ॥
एतेषां देवदैत्यानामयनान्तेऽयन सन्धौ विपर्ययाद्यत्यासाद्दिनक्षपार्धं दिनार्धं रात्र्यर्धे च भवति । यत्र देवानां मध्याह्नं रात्र्यर्धं तत्र दैत्यानां क्रमेण रात्र्यर्धमध्याह्ने यत्र च दैत्यानां मध्याह्नरात्र्यर्धे तत्र देवानां क्रमेण रात्र्यर्धमध्याह्ने इति फलितार्थः । अत्र हेतुमाह - उपरीति । देवदैत्या मेरोरुत्तरदक्षिणाग्रवर्तिनोऽन्योन्यमात्मानं स्वमुपरिभाग ऊर्ध्वभागे कल्पयन्त्यंगीकुर्वन्ति । वस्तुतो भूमेर्गोलकत्वेन सर्वत्र तुल्यत्वान्निरपेक्षोर्ध्वाधोभागयोरनुपपत्तेः । तथाच देवदैत्यापेक्षयोर्ध्वस्थत्वं मन्यमाना दैत्यानधःस्थानङ्गीकुर्वन्ति । दैत्याश्च देवस्थानापेक्षयोर्ध्वस्थं मन्यमाना देवानधः कुर्वन्तीति तात्पर्यार्थः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com