________________
ध्यायः १२.] संस्कृतटीका-भाषाटीकासमेतः । (१८७ )
पूर्वार्ध पूर्वार्धे व्याख्यातम । किमर्थं कोऽर्थोऽभिप्रायो यस्य तदित्यहोरात्रविशेषणम् । देवासुरयोईिनं रात्रिश्चाभिन्ना कथं नोक्ता व्यत्यासे नियामकाभावादिति भावः । तद्देवासुरयोरहोरात्रं सूर्यस्य द्वादशराशिभोगादित्यर्थः । कथं कुतः । वाकारः समुच्चये भवति । उभयत्र नियामकाभावादुभयत्र मम सन्देहः । दिनराव्योः सूर्यदर्शनादर्शननियामकत्वाद्यत्र सूर्य षण्मासावधि देवाः पश्यति तत्रासुरा न पश्यति । यत्र देवाः षण्मासावधि न पश्यन्ति तत्रासुराः पश्यंतीत्यह भगवता बोधनीय इति भावः ॥ ४ ॥
भाल्टी० -देवता व मसुरोंके दिनरात परस्पर विपरीत क्यों है ? और यह क्यों सूयकी १२ राशियोंके भ्रमणकी समान हैं ।। ४॥ अथ प्रश्नांतरे पूर्वोक्तश्लोकद्धयस्य तात्पर्य प्रश्नं चाह
पित्र्यं मासेन भवति नाडीषष्टया तु मानुषम् ॥
तदेव किल सर्वत्र न भवेत्केन हेतुना ॥५॥ पितृणामिदमहोरात्रं मासेन वर्षादधिकचांद्रमासेन केन हेतुनेत्यस्य प्रत्येकं समन्वयात् । केन कारणेन भवति । अन्यथा प्रश्नानुपपत्तेः । सावनघटीषष्ट्या मानुषं मनुष्याणामहोरात्रं केन कारणेन भवतीत्यर्थः । न च यथा दिव्य तदहरुच्यते इत्युक्तं तथा पूर्वोक्ते पित्र्यमानुषाहोरात्रयोरनुक्तेः प्रश्नावसंगताविति वाच्यम् । 'दिव्यं तदहरुच्यते' इत्यनेनैव पूर्वोक्तसावनाहारोबचान्द्रमासयोस्तदहोरात्रसूधनात् । दिव्यमित्यत्र पितृणामनुक्तेः सूर्यसावनाहोरात्रस्य मानुषाहोरात्रत्वेन तेषामपि प्रत्यक्षत्वाच्च परिशेषान्मासस्यैव पित्र्याहोरात्रत्वसिद्धेः । ननु तथापि प्रत्यक्षतिद्धमानुषाहोरात्रे प्रश्नोऽनुपपन्न एवेत्यतस्तात्पर्यप्रश्नमाह-तदेवति । तन्मानुषाहोरात्रम् । एवकारस्तदन्यनिरासार्थकः । सर्वत्र सर्वलोके किल निश्चयेन केन कारणेन न स्यात् । पितृदेवदैत्यानामप्रत्यक्षमहोरात्रं कथमंगीकृतम् । कथं च मानुषाहोरात्रं प्रत्यक्षसिद्धं तेषामपि नोक्तामत्यर्थः ॥५॥ __ भा०टी०-पितृदिन एकमासका, और मनुष्योंका ६० घडीका दिन होता है, दिनरात सबके लिये एकसे क्यों नहीं होते ? दिन, अब्द, मास मोर. होराके अधिपति एकप्रकारके क्यों नहीं होते ॥ ५॥ __ अथाहर्गणादवगतदिनमासवर्षेश्वरेषु तत्प्रसंगादोरेश्वरे प्रश्नं पश्चाद्वजन्तोऽतिजवात्' इत्यत्र प्रश्नद्वयं चाह
दिनान्दमासहोराणामधिपा न समाः कुतः ।।
कथं पयति भगणः स ग्रहोऽयं किमाश्रयः ।। ६ ।। दिनवर्षमासहोराणां स्वामिनोऽभिन्नाः कुतः कस्मान्न भवति । यथा दिनाधिपतित्वं सर्यादीनां क्रमेण तथा प्रथमादिमासवर्षक्रमेण सूर्यादीनां क्रमेण मासवर्षाधिपत्वं यु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com