________________
(१७८) सूर्यसिद्धान्तः
[एकादशोऽत्यर्थः । अत्रोपपत्तिः । मध्यमक्रान्तिसाम्यरूपपातकालिक्स्पष्टक्रान्तिभ्यां स्पष्टक्रान्तिसाम्यरूपं वस्तुभूतपातकालो गतैष्यत्वंन ज्ञातोऽपि विशेषतस्तत्कालज्ञानार्थ सूर्यचन्द्रयोः क्रान्तीसमे स्पष्टे उपपन्ने कार्य। तत्र मध्यपातकालाद्गतैष्यपातवशादभीष्टकाले चन्द्रसर्यपातान्प्रसाध्य तयोः क्रान्ती साध्ये । एवं साधितक्रान्त्योर्यदेवातुल्यत्वं तदैव स्पष्टपातः । अथानियमात्प्रथमं पूर्वाग्रिमकाले चन्द्रसाधनार्थ चन्द्रस्येष्टांशाहीना यो ज्याश्चति नियता मागा उक्तमकारानीता एवेष्टाः कल्पिताः। तथाहि । सूर्यक्रान्तिज्यातः परक्रान्तिज्यया न्यूनया चतुर्दशशतमितया त्रिज्यातुल्या दाया तदेष्टक्रान्तिज्यायाः केत्यभीष्टदोयायाश्चापं सायनसूर्यभुज एव । एवं चंद्रस्पष्टाक्रान्तिज्यातश्चापं सायनसूर्य जान्न्यूनमाधकं भवति । क्रांतेिसमत्वाभावात् । यद्यपि न्यूनचतुर्दशशताशिकस्पष्टक्रान्तरुक्तरीत्या भुजज्यायास्त्रज्याधिकवेन चापाकरणमशक्यं तथापि “ त्रिज्याधिकस्य क्रमचापलिप्ताः खखाब्धिवाणा धनुरुत्क्रमात्स्यात् " इति सिद्धान्त. शिरोमण्युक्तीपरीत्येन त्रिज्यातो यदधिकं तदुत्क्रमवापयुक्ताश्चतुःपञ्चाशच्छतकला इत्यनेन चापोत्पत्तौ न क्षतिः । एतेन चापासम्भवशङ्कया सार्धाष्टविंशत्यंशानां ज्यापरमकान्तिज्योते । स्वायनसन्धिस्थस्पष्टकान्तिज्या चेति च निरस्तम् । ग्रन्थे ययोः परमक्रान्तिज्यात्वानुक्तेः ।' स्पष्टक्रान्तिसाम्यानन्तरमप्युक्तर्गत्या कर्मान्तरनिवारणानुपपत्तश्च । क्रान्त्योस्तुल्यत्वेऽपि हरभेदात्तापान्तरसद्भावन क्रियाकुण्ठनासम्भवात् । नासकृत्कर्मणि स्वाभीष्टसिद्धयनन्तरं कर्मातरं सम्भवति । अप्रसिद्धः स्वरूपव्याघा. ताच्च । तच्चापयोरन्तरमिष्टांशाश्चन्द्रस्य गतैष्यपातवशाधीनयुता अभीष्टचन्द्रो भवति । तदिष्टांशानां बहुन्चे बहुपरिवतैरभीष्टसिद्धिरतोऽल्पपरिवरभीष्टसिद्धयर्थं तदर्धमिधांशा इति । अथते चन्द्रस्पष्टांशा इत्येभ्यश्चन्द्रगतिप्रमाणे त तदा सूर्यपातगतिभ्यां क इत्यनुपातेन तयोश्चन्द्रकालिकत्वसिद्धयमिष्टांशा एते सूर्यस्य संस्कृताश्चन्द्रवदीष्टसूर्यो भवति । पातस्य तुचक्रशुद्धत्वेन विपरीतत्वात्पातेष्टांशाः पातस्य व्यस्तं संस्कार्या अभीटपातो भवति । एभ्यः सूर्यचन्द्रयोः स्पष्टकान्ती साध्ये । तयोरसमत्व उक्तरीत्या चन्द्र स्पेष्टांशा एतत्साधिनचन्द्रे संस्कार्याः । न प्रथमचन्द्रे । तत्क्रान्तिजत्वाभावात् । अन्यथा समक्रान्त्यनन्तरमपि तयोरिष्टांशाभावे प्रथमचन्द्रसूर्यपातानां तत्संस्कृतेऽप्यविकाराचक्रांत्योदितीयपरिवर्तकान्तिसमत्वेन कर्मान्तरसम्भवात् क्रियाकुण्ठनत्वानुपपत्तेः । अव्यवहितपूर्वग्रहयोजने त्वन्यकर्मण एव सिद्धेः । कर्मान्तरासम्भवाच्च । सूर्यपातयो. रिष्टांशास्तु पूर्वचन्द्रसूर्यस्पष्टगतिभ्यामेव स्वल्पान्तरात्कार्याः । अव्यवहितपूर्वकाले स्पष्टमत्यज्ञानात् । एवमसकृत्करणेन क्रान्त्योः साम्यमुत्तरोत्तरपरिवर्तान्तरे भवत्येवेत्युपपन्नं क्रान्त्यो]त्यादिश्लोकत्रयम् ॥ ९ ॥ १० ॥ ११ ॥
मा० टी०-दानों की क्रांतिज्या, त्रिज्यासे गुणव.रके परमक्रान्तिज्यासे भाग करनेपर जो को ज्या हो तिनके घनका अन्तर तिससे भाषापात भावी होनेपर घंटमा योगकरे। पातगत
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com