________________
ध्यायः १०.] संस्कृतटीका-भाषाटीकासमेतः। (१६९) दिश्यन्तरमिति संस्कारो लम्बज्याभक्तो भुजः संस्कारदिकः सिद्धः । शंकुः कोटिरिति चन्द्रच्छाया कर्णवृत्ते भुजसाधनात् । तदृत्ते कोटिरपि साध्या । सातु नियता द्वादश । नियतकोटयर्थमेव भुजश्चन्द्रच्छायाकर्णवृत्ते साधितः सूर्योदयास्तयोः मूर्यशंकारभावात्सूर्यशंकुसंस्काराभावः । तदितरकाल उक्तक्रियया न निर्वाहः । कोटिभुजयोर्वर्गयोगान्मूलं कर्ण इत्युपपन्नं मध्याह्नत्यादि श्लोकद्धयोक्तम् ॥ ६ ॥७॥८॥
भा० टी०-यह शेषलब्धफल लंबज्यासे भाग करनेपर स्वदिग्सूचक बाहु होगा ! चंद्रमाके शंकुको कोटिज्ञानकरके दोनका वर्गयोग करके मूल करनेसे कर्ण होगा ॥६॥७॥८॥ अथ शुक्लानयनमाह
सूर्योनशीतगोर्लिप्ताः शुकुं नवशतादृताः॥
चन्द्रबिम्बाङ्गुलाभ्यस्तहृतं द्वादशभिः स्फुटम् ॥९॥ सूर्यानितचन्द्रस्य कला नवशतभक्ताः फलं शुक्लम् । तच्चन्द्रग्रहणाधिकारोक्तमका रेणागतचन्द्रबिम्बाङ्गुलैगुणित द्वादशभिर्भक्तं फलं स्फुटं शुक्लं स्यात् । अत्रोपपत्तिः । दान्ते सूर्यचन्द्रयोरन्तराभावादस्मदृश्यार्धे चन्द्रगोले सूर्यकिरणप्रतिफलनामावाच्छौ. क्ल्याभावः । ततो यथायथाकच्चिन्द्रः पूर्वतोऽन्तरितस्तथातथा चन्द्रगालास्मदृश्याध चन्द्रपश्चिमभागकमेण शौक्ल्यवृद्धिः । एवं षडाश्यन्तरे पौर्णमास्यन्ते चन्द्रगोलास्मह. श्याधं सम्पूर्ण श्वेतं भवति । इतः षड्राशिकलाभिः खखाष्टादम्भिादशाङ्गुलव्यासबिम्बं श्वेतं तदेष्टेन सूर्योनचन्द्रकलागणेन किमित्यनुपाते प्रमाणफलयोः फलापवत्ते. नंन प्रमाणस्थान नवशतम् । अतः सूर्योनचन्द्रस्य कला नवशतभक्ताः शक्लियामद द्वादशांगुलव्यासप्रमाणेन सिद्धम् । अतो द्वादशांगुलप्रमाणेनेदं तदाभिमतचन्द्रबिम्बागुलव्यासप्रमाणेन किमित्यनुपातेनोक्तमुपपन्नम् । अनेन प्रकारेण त्रिभान्तर चन्द्रगालास्मदृश्यार्धमधै श्वेतं भवतीति सिद्धम् । भास्कराचार्यैस्तु “कक्षाचतुर्थस्तरणहिँ चन्द्रः कर्णान्तरे तिर्यगिनो यतोऽब्जात् । पादोनषटकाष्टलवान्तरेऽतो दलं नृदृश्य दलमस्य शुक्लम् ॥” इति शृंगोन्नतिवासनायामुक्तम् । शृंगोन्नत्यधिकारे । “ चन्द्रस्य यो. जनमयश्रवणेन निघ्रो व्यन्दुदोर्गुण इनश्रवणेन भकः। तत्कार्मुकेण सहितः खल्लु शुक्लपक्षे कृष्णोऽमुना विरहितः शशभृद्विधेयः ॥” इति तदभिप्रेतश्वेतानयनोपयुक्त श्चन्द्रः साधित इत्यलम् ॥ ९ ॥
भाटी-चंद्रमासे सूर्यको अलग करके कला करता हुआ ९०० से भाग करनेपर शुक्लांश होगा। चन्द्रविम्बांगुलीसे गुणकरके १२ से भाग करनेपर स्फुट शुक्ल होगा ॥ ९॥ अथ श्लोकचतुष्टयेन शृंगोन्नतिपरिलेखमाह
दत्त्वार्कसंज्ञितं बिन्दु ततो बाहुं स्वादिङ्मुखम् ॥ ततः पश्चान्मुखी काटि कर्ण कोटयग्रमध्यगम् ॥ १०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com