________________
ध्यायः १० J
( १६७)
संस्कृत का भाषाकासमेतः । चन्द्रस्पष्टक्रांतिज्यात्रिज्यागुणालबया भक्ता ) चं. कां. ज्या. त्रि. १ ) अनयोः स्वं स्वी लं. १ ।
शंकुतलं संस्कार्यम् । तत्र शृंगोन्नत्यर्थं सूर्येण भगवता सूर्योदयास्तकालिकगणितस्योंवाभ्युपगमात् । तत्र सूर्यशंकोरभावात्तच्छंकुतलाभावाच्च सूर्यायैव सूर्यभुजः सिद्धः चन्द्रस्य तु तदा शंकोः सद्भावाच्छंकुतलमुत्पद्यते तत्तु लम्बज्याकोटावक्षज्याभुजस्तद शंकुकोटीको भुज इत्यनुपातेन तात्कालिकचन्द्रोन्नतोन्नतकाल साधितत्रिप्रश्नाधिकारोक्तचन्द्रमहाशं कुगुणिताक्षज्यालम्बज्याभति दक्षिणमेव शंकुतलस्वरूपम् अक्षज्या. चं. शं. १ ( इदं चन्द्रदक्षिणाग्रायां योज्यम् । चन्द्रस्य दक्षिणो भुजः लं. १
चन्द्रेोत्तरायायां तु हीनचन्द्रस्योत्तरो भुजः । चन्द्रोत्तरात्रया हीनमिदं चन्द्रस्य दक्षिण भुजः । यथा दक्षिणो भुजः ) चं. कां. ज्या त्रि. अक्षज्या. चं. शं. १ ( वा ) चं. कां. ज्यालं १ ऽ ।
{चं
{चं-क
त्रि. १ अक्षज्या. नं. शं १ ( उत्तरोभुजः चं. कां. ज्या नत्र. १ अक्षज्या. चं. शं. १ ( अ लं १९ लं १९ चन्द्रभुजः सूर्यायैकदिश्यंतरितो भिन्नदिशि युक्तः स्पष्टः शृंगोन्नत्युपयुक्तो भुजः ॥ यथा सूर्यस्य दक्षिणगोले ) सू.कां. ज्य. त्रि• १ चं. कां. ज्या. त्रि. १ अक्षज्या. चं. श. १८ ३. १८५
{{
{
सू. कां. ज्या• त्रि. १चं. कां. ज्या. त्रि. १ अक्षज्या. चं. शं. १ ( इदं भुजद्वयं स्पष्टये लं. १९
भुजो भवति चन्द्रभुजांश इत्युक्तेर्दक्षिणम् । सूर्यभुजस्य न्यूनत्वेन शोधयात् । सूर्यभुजस्याधिकत्वे तु ) सू- क्रां。ज्या. त्रि.१चं. क्रां. ज्या. त्रि१ अक्षज्या. चं. शं. १ ( ) सू. क्रां. ज्या लं. १९ । त्रि.१चं.क्रां。ज्या.त्रि.१अक्षज्या. चं. शं १ ( इदं भुजद्रयमुत्तरम् । इन्दोः शुद्धे भुजे रविलं १९
{
जाद्विपरीतदिक्क इत्युक्तेः । योगेतूत्तरो भुजः ) सू. कां. ज्या. त्रि.१ चं. क्रां. ज्या. त्रि. १. अक्ष
ज्या. च.शं१ (सूर्योत्तरगोलेऽपि (सु. क्रां. ज्या. त्रि. ९चं. कां. ज्या. त्रि१ अक्षज्या, चं. शं१ १ लं १६
लं१
{स-क्रां॰ज्या.
सू.कां. ज्या. त्रि. १चं. कां ज्या. त्रि १ अक्षज्या. चं. शं १ ( इदं भुजद्वयं दक्षिणम्। अन्तरे तु सुलं १९
यभुजस्य न्यूनत्व उत्तरो भुजः)सू. क्रां. ज्या. त्रि.१चं. कां. ज्या त्रि. १ अक्षज्या. चं. शं १
लं १९
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com