________________
ध्याय: १०. ]
संस्कृतटीका-मापाटीका समेतः ।
( १६५ )
I
भावात् । नहि चन्द्रास्त कालसाधित सषड्भसूर्यः सूर्यास्तकालिकं लग्नं येन सूर्यचालनं युक्तम् । अपिच एकस्य चन्द्रस्य चालनेन पुनरेकवारेणैव सूक्ष्मनाक्षत्रकालसिद्धौ द्वयोश्वानोक्त्या नाक्षत्रास्यासकृत्क्रियानयनमतत्त्वं गौरवं सर्वज्ञेन कथमुक्तम् । व्यसकृत्साधनेन सूक्ष्मनाक्षत्रसिद्धौ युक्त्यभावश्च । अत एव " ज्ञातुं यदाभाभिमता ग्रहस्य तत्कालखेटोदयलग्न लग्ने । साध्येनयोरन्तरनाडिकायास्ताः सावनाः स्युर्युगता ग्रहस्य |" • इति भास्कराचार्योक्तं सङ्गच्छत इति तत्त्वम् ॥ २ ॥ ३ ॥ ४ ॥
मा० टी० - शुक्लपक्ष में सन्ध्याकालको दृक्कर्म संस्कृत चन्द्र में और सूर्य में ६ राशि मिलाकर पूर्वानुसार लग्नान्तर प्राणस्थिर करे । सूर्यास्त के पीछे उक्त - प्राणसंख्यक कालके गत होनेपर चंद्रमा अस्त होगा ॥ २ ॥ रविस्पष्ट में ६ राशि मिल कर चन्द्र से अन्तरप्रमाणको निर्णय करे। वही सूर्यास्त के पीछे कृष्णपक्ष में ६ चन्द्रोदय का काल है | ३ || एकदिशा में होनेपर सूर्य और चन्द्रमाकी क्रान्तिज्या मनन्तर (दूर) करके अन्यथा योग करे | प्राप्तफल सूर्यसे चंद्र- माकी संस्थानादिकके अनुसार दक्षिण और उत्तरा संज्ञा होगी ॥ ४ ॥
अथोदयसाधनमाह
भगणा खेर्दत्त्वा कार्यास्तद्विवरासवः ॥
तैः प्राणैः कृष्णपक्षे तु शीतांशुरुदयं व्रजेत् ॥ ५ ॥
कृष्णपक्षे भगणार्धं सषड्गशीन् सूर्यस्य दत्त्वा संयोज्य । तुकाराच्चन्द्रस्यादत्त्वेत्यर्थः । तद्विवरासवस्तयोर्दृक्कर्म संस्कृतचन्द्रसषड्भसूर्ययोरन्तर सवः । प्रागुक्तप्रकारेण साध्याः । तैः साधितैरसुभिश्चन्द्रः सूर्यास्तानन्तरमुदयं गच्छेत् । अत्रोपपत्तिः । सूर्यास्तकाले सषड्भार्कस्य लग्नत्वात्सूर्ये षड्रराशियोजनमुदयसाधनार्थम् । प्राग्हम्ग्रहस्यापेक्षितत्वाच्चन्द्रो दृक्कर्मसंस्कृतो यथास्थितो न षड्ाशियुक्तः । तद्विवरासुभिश्चन्द्रस्य सूर्यास्तानन्तरमुदयः सावनैस्तच्चालितचन्द्रात्सूर्यास्तकालिकसषड्भार्काच्च विवरासवो नाक्षत्र। इति । शृङ्गोन्नतिसाधनार्थ दृश्यकाले सूर्यचन्द्रौ साध्याविति ज्ञापनार्थं चन्द्रस्य नित्योदयास्तावुक्तावन्येषां ग्रहनक्षत्रादीनां प्रयोजनाभावादनुक्तौ चंद्रोपलक्षणादुक्तौ * वा तत्र शुक्लकृष्णपक्षविवेको नेति ध्येयम् ॥ ५ ॥
मा० टी०-तितकालकी स्वमत्स्यरेखागत- चन्द्रच्छाया कर्णको ऊपर कहेहुए फलते गुणाकरे | गुणनफल दक्षिण होनेपर द्वादशगुणित अक्षज्या में योग और उत्तर होनेपर वियोग करना चाहिये ॥ ५ ॥
अथ प्रकृतं विवक्षुः प्रथमं तदुपयुक्तभुजकोटिकर्णात्मकं क्षेत्र श्लोकत्रयेणाह - अकेन्द्रोः कान्तिविश्लेषो दिक्प्ताम्ये युतिरन्यथा तज्ज्येन्दुर कांद्यास विज्ञेया दक्षिणोत्तरा ॥ ६ मध्याह्ने दुप्रभाकर्णसंगुणा यदि सोत्तरा ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com