________________
१६२) सूर्यसिद्धान्तः
[ नवमःतर्गत्या ज्ञेयौ । कलांशाभ्यां क्षेत्रांशावानीय तदन्तरकला यथ स्थितगत्योरंतरण चोगेन वा भक्ताः फलमुदयास्तयोर्गतैष्यदिनायं पूर्वागतमेव स्यादित्यर्थः । अत्रोपपात्तः । राश्युदयासुभिरेकराशिकलास्तदा कालांशकलातुल्यासुभिः का इाते क्रांति वृत्ते कालास्ताः षष्टिभक्ता अंशा इति पूर्वमेवेच्छ स्थाने कलांशा एव धृता लाघवात् । इत्युक्तमुपपन्नम् ॥ १६ ॥
भा० टी०-कालांशको १८०० से गुणकरके लग्नमाणसे भागकरनेपर क्रांतिवृत्तका क्षेत्रांश होता है । तिससे उदयास्तनिर्णय करे ॥ १६ ॥
ननु ग्रहाणाममुकदिश्यस्तोऽमुकदिश्युदय इत्युक्तम् । तथा नक्षत्राणां नोक्तम् । प्रत्यभावाद्वियोगयोगासम्भवेन गतैष्यदिनाद्यानयनासम्भवश्चेत्यत आह
प्रागेपामुदयः पश्चादुस्ता हकर्मपूर्ववत् ॥
गतेष्यदिवसप्राप्तिर्मानुभुक्त्या सदैव हि ॥ १७ ॥ एषां नक्षत्राणां प्राच्यामुदयः प्रतीच्यामस्तो गत्यभावादल्पगतिग्रहवत् । एषां नक्षत्राणां कर्माक्षकर्म पूर्ववत्पूर्वप्रकारेण कार्यम् । परन्तु श्लोकपूर्वाधाक्तमिति ध्येयम् । सदा नित्यम् । एक्कारात्कदाचिदप्यन्यथा नेत्यर्थः । हि निश्च येन । रविगत्या गतैष्यदिवसानां लब्धिः स्यात् । नक्षत्रगत्यसम्भवात् । योगे ग्रहगतिवत् ॥ १७ ॥
मा० टी०- नक्षत्रों का उदय पूर्वदिशामें और अस्त पश्चिममें होता है । पूर्व नुमार मक्षहकर्मसंस्कार करके सदा रविगते ( १० श्लोइमें ) से दिवमादिनिर्णय करे॥ १७ ॥ अथ कतिपयानां नक्षत्राणां सूर्यसान्निध्यवशादस्तो नास्तीत्याह
अभिजिह्महयं स्वातीवैष्णववासवाः ॥
आहबुध्यमुदस्थत्वान्न लुप्यन्तेऽकरश्मिभिः ॥ १८ ॥ अभिजित् । ब्रह्महदयम् । अनेनैकदेशस्य ब्रह्मगोऽपि ग्रहणम् । स्वातीश्रवणघ. निष्टाः । आहबुध्न्यमुत्तगभाद्रपदा । एतानि नक्षत्राण्युत्तरदिक्स्थत्वादुत्तरविक्षेपाविक्यादित्यर्थः । सूर्यकिरणैन लुप्यन्ते । अस्तं न यांतीत्यर्थः । अत्रोपपत्तिः। “य. स्योदयार्कादधिकोऽस्तभानुः प्रजायते सौम्यशरातिदैयात् । तिग्मांशुसानिध्यवशेन नास्ति धिष्ण्यस्यं तम्यास्तमयः कथश्त् ि ॥” इति भास्कराचायोक्ता । परमिदमुक्तमष्टाक्षमायाम् । अन्यथा पूर्वाभाद्रपदाया आप तथात्वापत्तेरिति दिक् ॥ १८ ॥
मा० टी. - आभाजन ब्रह्महृदय, साता, श्रवण, धनिष्ठा: उत्ताभाद्रपदा, यह अधिक पत्तरमें स्थिति होनेके कारण सूर्यकिरणसे कमा लुप्त नहीं हो ॥ १८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com