________________
(१५४) सूर्यसिद्धान्तः
[अष्टम:अयान्येषामेषामाह
ज्येष्ठाश्रवणमैत्राणां बार्हस्पत्यस्य मध्यमा ।
भरण्यानेयपित्र्याणां खत्याश्चैव दक्षिणा ॥ १८ ॥ ज्येष्ठाश्रवणानुराधानां पुष्यस्य च, प्रत्येकं तारात्रयात्मकत्वान्मध्यतारा योगतारा स्यात् । भरणीकृत्तिकामघानां खेत्याः । चः समुच्चये । प्रत्येकं स्वतारासु या दक्षिणदिक्स्था सा योगतारा ॥ १८ ॥
भा. टी.-ज्येष्ठा, श्रवण, म राधा, और पुष्यका मध्यतारा, भरणी, कृत्तिका. मघा मौर रेवती के दक्षिणस्थित तारेही योगतारे हैं ॥ १८ ॥ अथान्येषामेषामवशिष्टानां चाह
रोहिण्यादित्यमूलानां प्राची सार्पस्य चैव हि ॥
यथा प्रत्यवशेषाणां स्थूला स्याद्योगतारका ॥ १९॥ रोहिणीपुनर्वसुमूलानामाश्लेषायाश्च प्रत्येकं स्वतारासु पूर्वादिक्स्था मैव योगतारेत्येवहोरर्थः । प्रत्यवशेषाणामवशिष्टनक्षत्राणामााचित्रास्वात्याभेजिच्छतताराणां स्वतारासु याऽत्यन्तं स्थूला महती सा योगतारा स्यात् ॥ १९ ॥
भा० टी०-गहिणी, पुनर्व, मूल व श्लेषाके पूर्वस्थिततारे भौर बाकी नक्षत्रोंके स्थूल (उज्ज्वल )ताराही योगतारा है॥ १९॥ अथ ब्रह्मसंज्ञकनक्षत्रावस्थानमाह
पूर्वस्या ब्रह्महृदयादेशकः पञ्चभिः स्थितः ।।
प्रजापतिवृषान्तेऽसो सौंग्येऽष्टत्रिंशदशकः ॥ २० ॥ ब्रह्महदयस्थानात्पूर्वभागे पञ्चभिरंशैः प्रजापतिस्तारात्मको ब्रह्माक्रान्तिवृत्ते स्थितः। कुत्रेत्यत आह-वृषान्त इति । वुषान्तनिकटे । एकरााशः सप्तविंशत्यंशा ब्रह्मनुवक इत्यर्थः । अस्य विक्षेपमाह-असाविति । ब्रह्मा उत्तरस्यामष्टत्रिंशद्भागैः स्थितः। अष्टत्रिंशद्भागा अस्य विक्षेप इत्यर्थः ॥ २० ॥
भा० टी०-प्रजापति ब्रह्महृदय के ५ अंश पूर्व में स्थित हैं। इसका ध्रुव वृषान्तमें अर्थात् १।२७ और विक्षेप ३ | ८३ ॥ २० ॥ अथापांवत्सापयोस्तारयोरवस्थानमाह
अपवित्सस्तु चित्रायामुत्तरेऽशस्तु पञ्चभिः ॥
बृहत् किञ्चिदतो भागेरापः षभिस्तथोत्तरे ॥ २१ ॥ चित्रायाः सकाशादपांवत्ससंज्ञकस्तारात्मकः पञ्चभिर्भागैरुत्तरस्यां स्थितः । प्रथ मतुकारश्चित्रात्रुवतुल्यध्रुवकार्थकः । द्वितीयतुकारश्चित्राविक्षेपस्य दक्षिणभागद्यात्मक
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com