________________
घ्यायः ७.] संस्कृतटीका-भाषाटीकासमेतः। (१४३) स्थितौ ल्यतां दृष्टिगोचरतामितौ प्राप्तौ प्रदर्शयेत्सन्दर्शयेत् । अत्रोपपत्तिः । उच्चतया दर्शनार्थ पञ्चहस्तप्रमाणौ शकू कृतौ । तत्रैकहस्तस्य भूमिगुप्तत्वं शङ्कुदृढत्वाथै कृतम्। बहिः पुरुषप्रमाणौ चतुर्मितहस्तावशिष्टौ शङ्कोः पुरुषपर्यायेणाभिधानाच्च । शंकुसूत्रस्य ग्रहबिम्बसक्तत्वाद्यथा दिग्भ्रमसंस्थितावित्युक्तम् । शडक्वग्रसमसूत्रेण ग्रहबिम्बावस्थाननियमाद्रहान्तरेण याम्योत्तरान्तरितौ स्थापितौ। अत्र यद्यपि स्वस्वस्पष्टकान्त्ययां प्रसाध्य ततः कर्णायां प्रसाध्योक्तदिशा पलभासंस्कारण) स्वस्वभुजं प्रसाध्य ताभ्याम् "दि ल्ये त्वन्तरं भेदे योगः शिष्टं ग्रहान्तरम्" इत्युक्तरीत्या ग्रहान्तरं शङकोरन्तर युक्तम्। तथापि भगवता स्वल्पांतरेण गणितश्रमापनोपदार्थमाकाशस्थितदृष्टान्तरमेव धृतम्। शकोश्छायामाच्छायाकर्णसूत्रं ग्रहबिम्बदर्शनसूत्रमनः कर्णमूलदृशा पुरुषेण ग्रहबिम्ब द्रष्टव्यमेवति दिक् ॥ १६ ॥ १७ ॥
भा०टी०-पांच हाथके परिमाणवाले यथादिक दो शंकु याम्योत्तर रेखामें मंगुलात्मक मन्त रमें स्थापन करके एक हाथके परिमाणमें प्रोथित करे । छायाग्रासे शंकु उर्खाग्रतक दो. छायाकर्णनिर्णय करे । छायाकाय रेखामें स्थित मनुष्यको ग्रहदर्शन करावे, वहमी शंकुके मागेमें ग्रह देखेगा ॥ १६ ॥ १७ ॥ अथ श्लोकाभ्यां पञ्चताराणां प्राक्प्रतिज्ञातौ युद्धसमागमावाह
उल्लेखं तारकास्पर्शाद्भेदभेदः प्रकीर्त्यते ॥ १८॥ युद्धमंशुविमाख्यमंशुयोगे परस्परम् ॥ अंशादूनेऽपसव्याख्यं युद्धमेकोच चेदणुः ॥
समागमोऽशादधिके भवतश्चेदलान्वितौ ॥ १९॥ भौमादिपञ्चताराणां मध्ये द्वयोर्युतौ तारकास्पर्शादिम्बनेम्योः स्पर्शमात्रादुल्लेखसंज्ञं युद्धं वदति यतिभेदज्ञाः । इदं तु द्वयोनिक्यखण्डतुल्ययाम्योत्तरान्तरे भेदे मण्डलभेदे भेदो भेदसंज्ञो युद्धावान्तरभेदो युद्धभेदतत्त्वज्ञैः कथ्यते । अयं भेदो मानक्यखण्डादूने द्वयोर्याम्योत्तरान्तरे । अत्र भास्कराचार्यैस्तु “ मानक्यार्धायुचरविवरेऽल्पे भवेद्भेदयोगः कार्य सूर्यग्रहवदखिलं लम्बनायं स्फुटार्थम् । कल्प्योऽधःस्थः सुधांशु स्तदुपरिंग इनो लंबमानाप्रसिद्धय किं त्वौदेव लग्नं ग्रहयुतिसमये काल्पताकन्नि साध्य म्॥ संप्राबलंबतेन ग्रहयुतिसमयः संस्कृतः प्रस्फुटः स्गत् खेटो तो दृष्टियोग्यौ ग्रहयप्तिस मये कार्यमेवं तदैव । याम्योदस्थावरविवरं भेदयोगे स बाणो ज्ञेयः सूर्याद्भवति च यतः शीतगुः सा शराशा ॥ मंदाक्रान्तोऽनृजुरपि तदाधास्थितः स्यात्तदेन्यां स्पर्टी मोक्षोऽपरादीश तदापरिलख्येऽवगम्यः॥" इति विशेषोऽभिहितः। भगवता तु सूक्ष्मबिम्ब योराकाशे दूरतो विविक्तदर्शनासम्भवाद्यर्थप्रयासादुपेक्षितमिति ध्येयम् । युतावन्योन्यं किरणयोगे सत्यंशुमाख्यं किरणसंघटनसंज्ञं युद्धं स्यात् । योर्याम्योत्तरान्तरेंड
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com