________________
(१४२) सूर्यसिद्धान्तः
[सप्तमोऽननु कथं दृश्यत इत्यतः' प्रकृतग्रहयोयुतिसंग्बन्धिनोदर्शनप्रकारं साई श्लोकाच्या
-माह
पञ्चहस्तोच्छितो शंकू यथा दिग्भ्रमसंस्थितौ ॥ ग्रहान्तरेण विक्षिप्तावधो हस्तनिखातगो ॥ १६ ॥ छायाकौँ ततो दद्याच्छायायाच्छंकुमूर्धगौ॥ छायाकर्णाग्रसंयोगे संस्थितस्य प्रदर्शयेत ॥
स्वशंकुमूर्धगो व्योग्नि ग्रहो दृतुल्यतामितौ ॥ १७॥ गायतिसम्बधिनोहयोरायनहक्कलाश्लोकपूर्वार्धोक्ताक्षकलाभ्यां संस्कृतयोस्तुल्ये. ल्पान्तरणासन्ने वोदयलग्ने स्तः । षड्भयुतयोर्ग्रहयोरायनाक्षहक्कलामंस्कृतयोंस्तुल्ये
पान्तरेणासन्ने वास्तलग्ने भवतः । यस्मिन् काले, ग्रहौ द्रष्टुमभिमती तात्कालिकबाटात्रौ यदुदयास्तलग्ने क्रमेण न्यूनाधिके यदि भवतस्तौ सूर्यसान्निध्यजनितास्ताभादर्शनयोग्यौ । तदा पञ्चहस्तोच्छ्रितौ । चतुर्विंशत्यङ्गुलो हस्तः । एवं पञ्चहस्तप्रमा णदी! शकू काष्ठघटितसरलदण्डौ यथादिग्भ्रमसंस्थितौ युतिकाले ग्रहयोर्याशं दिग्भ्रमणम् । ग्रही प्रवहभ्रमेण पूर्वकपाले पश्चिमकपाले वा यत्र संस्थितौ स्वाधिष्ठि. तस्थानावहाधिष्ठितकपालदिशि स्थाप्यौ न ग्रहानधिष्ठितकपालदिशि । ग्रहान्तरेण
ये त्वन्तरं भेदे योग इत्यादिना ज्ञातयाम्योत्तरग्रहान्तरेण कलात्मकेन विक्षिप्तौ योत्तरान्तरितौ स्थाप्यौ। अत्र सोन्नतमित्यादिना ग्रहविक्षेपावमुलात्मकौ कृत्वा दिक्तल्ये त्वन्तरमित्यादिना ग्रहान्तरं ज्ञेयम् । अधो भूमेरन्तः । हस्तनिखातगौ हस्त
माणा या गर्ता तत्र स्थितौ भूम्यां शङ्कोर्हस्तमात्रं रोपयित्वा भूमरूध्र्वशङ्क् चतु. माणदी! स्यातामित्यर्थः । ततः शंकुमूलाभ्यां प्रत्येकं यच्छायाग्रं ग्रहानधिष्ठिपालदिशि तस्मात्प्रत्येकमित्ययः । छायाकी। स्वकीयौ शंकुमूर्धगो निजशंक्य
मस्तकप्रापिणी गणको दद्यात् । एतदुक्तं भवति । युतिसमये लग्नं कृत्वा तात्का. लिकोटयलग्नेष्टलग्राम्यां पूर्ववदन्तरकालो ग्रहोदयाद्गतकालः सावनः। एवं ग्रहयोति. ममये स्वदिनगतात्रिप्रश्नाधिकारोक्तविधिना स्पष्टक्रान्त्या छाया साध्या । ततो यो ग्रहो दक्षिणोत्तरयोर्मध्ये यदिशि तच्छाया तद्दिकूस्था शङ्कोर्मूलाग्रहानाधिष्ठितकपालदिशि पर्वापरसूत्राट जान्तरेण भुजदिशि देया । परमानीतच्छाया द्वादशाङ्गुलशङ्कोरिति चतु.
स्तशंकुप्रमाणेन प्रसाध्य रेखा तन्मिता समशंकुमूलात्कार्या। रेखाग्र छायाग्रे ज्ञापकं सिंह कार्यम् । तत्र कीलादिना सूत्रं बध्वा शडूकासक्तं प्रसार्यमिति । छायाकर्णाग्र
गोगे छायाग्रं कर्णस्य मूलरूपमग्रं तयोः सम्पाते संस्थितस्य छायाग्रस्थानकृतगर्ता पविष्टशिष्यस्य गणको ग्रहावाकाशे स्वशकुमुधगी निजशङ्कयरूपमस्तकसमसूत्र.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com