________________
ध्यायः ७.] संस्कृतटीका-भाषाटाकासमेतः। (१४१) ग्विनिनाः ॥ त्रिघ्न्यानि जान्त्यफलमौकिया विभक्ताः लब्धेर्न युक्तरहिताः क्रमशः पृथक्स्थाः । ऊनाधिके त्रिभगुणाच्यणे स्फुटाः स्युः ॥ " इत्युपलब्ध्योक्तम् । भास्करानुवर्तिनस्तु त्रिचतुष्कर्णयुक्त्याप्ता इत्यस्य त्रिज्याशीघ्रकर्णयोर्योगार्धन भक्ता इत्यर्थं वदति ॥ १३ ॥ १४ ॥
भा० टी०-चन्द्रकक्षामें मंगलके ३०, शान ३७१, बुध ४५, बृहस्पति ५२ शुक्रके ६० बिम्ब व्यास हैं। इन बिम्बव्यासोको द्विगुणित त्रिज्यासे गुणकरके त्रिज्या और चतुर्थकर्मगत (स्पष्टानयनमें ) कर्णके योगफल से भाग करनेपा स्पष्ट बिम्बव्यास होगा। स्पष्टव्यासको १५ से भाग करनेपर कलादिमान होगा ॥ १३ ॥ १४ ॥ अथ युतिसंबन्धिनौ ग्रहौ युतिसमये दर्शनीयावित्याह
छायाभूमो विपर्यस्ते स्वच्छायाग्रे तु दर्शयेत् ॥
ग्रहः स्वदर्पणान्तस्थः शंकय सम्प्रदृश्यते ॥ १५ ॥ छायाभूमौ छायादानार्थ योग्यायां जलवत्समीकृतायां पृथिव्याम् । विपर्यस्ते वैपरीत्येन दत्ते स्वच्छाया ग्रहच्छायाग्रस्थाने । तुकारोऽन्ययोगव्यवच्छेदाथैवकारपरः । स्वदर्पणान्तस्थः स्वस्य यो दर्पण आदर्शस्तत्र स्थापितस्तन्मध्यस्थितो; ग्रहो ग्रहप्रतिबिम्बः स्यात् । तद्गणकः शिष्याय दर्शयेत् । एतदुक्तं भवति । समभूमौ दिक्साधनं कृत्वा दिक्सम्पातस्थानाद्युतिकालिकच्छायांगुलानि पूर्वापरसूत्राटुजविपरीतदिशि भुजान्तरेण ग्रहाधिष्ठितपूर्वापरे कपालदिशि दत्त्वा तत्रादशः स्थाप्यस्तत्र प्रतिबिम्ब ग्रहस्प दिक्संपातस्थो गणकः शिष्याय दर्शयोदति । अत्रोपपत्तिः । ग्रहबिम्बादवलम्बसूत्रं महाशङ्करूपं यत्र भूमौ पतति तत्र ग्रहबिम्बप्रतिबिम्बो भवति । तज्ज्ञानं तु समध्याद्रहबिम्बपर्यन्तं नताशा आकाशे तथा भूमौ दिक्सम्पातस्थानान्महाशङ्क: कोटौ दृग्ज्याभुजस्तदा द्वादशाङ्गुलशङ्ककोटौ को भुज इत्यनुपातानीतच्छायामितान्तरे ग्रहाधिष्ठितकपाले भवति । यथा हकसम्पातस्थद्वादशांगुलशङ्कोश्छाया ग्रहाधिष्ठितकपाले भवति । तथा ग्रहप्रतिबिम्बस्थानस्थद्वादशांगुलशकोश्छायादिक्सम्पाते भवति। अतो दिक्सम्पातस्थानाच्छाया ग्रहाधिष्ठितकपाले दत्ता तदने ग्रहप्रतिबिम्बस्थानं ज्ञातं भवतीत्युपपन्नं छायाभूमावित्यादि स्वदर्पणान्तस्थ इत्यन्तम् । अथ ग्रहाधिष्ठितकपालान्यकपाले छायासद्भावनियमाद्रहाधिष्ठितकपाले कथं छायादानं युक्तं व्याघातादिति मन्दाशङ्का स्वरसादाह-शङ्कय इति । दिक्सम्पातस्थापितशङ्कोरग्रे मस्तक आकाशे ग्रहो दृश्यते गणकेनोति शेषेः ॥ १५॥
भा०टी०-वराबा करी हुई भूमिमें शंकु स्थापन करके दूसरी दिशामें ग्रहकी दृग्रासे छायाग्र निर्देश करे । छायाग्रमें दर्पणरखनेसे . दर्पणान्तरस्थितग्रह और शवग्र समसूत्रमें दिखाई देगा ॥ १५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com