________________
ध्यायः ७० ]
संस्कृतीका - भाषाका समेतः ।
( १३९ )
युतौ तु समप्रोत चलवृत्ते युगपद्दर्शनार्थ तत्परिणामस्यावश्यकत्वात् । शृंगोन्नतिनिमित्तं चंद्रस्य । तुकारः समुच्चयार्थकचकारपरः । अत्रापि श्लोके पूर्वार्धोक्तमासह कुकर्म संस्कारमिति ध्येयम् ॥ ११ ॥
भा० टी० - नक्षत्र ग्रहयोग में ग्रह के उदयास्त निरूपण में, चंद्रमात्री श्रृंगोन्नति में पहले ही ऐसा टक्कर्म साधन करे ॥ ११ ॥
अथ दृक्कर्म संस्कृतग्रहयोर्युतिकालं तात्कालिकत द्विक्षेपाभ्यां ग्रहयोर्याम्योत्त रान्तरं वाह
तात्कालिकौ पुनः कार्यों विक्षेपौ च तयोस्ततः ॥
दिक्तुल्ये त्वन्तरं भेदे योगः शिष्टं ग्रहान्तरम् ॥ १२ ॥
पुनर्द्वितीयवारं तादृशग्रहाभ्यां शीघ्रे मन्दाधिकेऽतीत इत्यादिना युतेर्गतष्यत्वं ज्ञात्वा ग्रहान्तरकला इत्यादिना कर्मसंस्कृतौ समौ स्वयुतिसमये भवतः । विवरं तद्वदुडत्येत्यादिना समस्पष्टग्रह कालादृक्कर्मसंस्कृत समग्रहकालो युत्याख्यो ज्ञेयः । तस्मिन् काले साधितौ तौ ग्रह स्फुटावसमौ तात्कालिको मध्यस्पष्टादिक्रियया कार्यौ । तयोः साधितग्रहयेोर्विक्षेषौ । चः समुच्चये । कार्यों एतौ ग्रहौ दृक्कर्म संस्कृतौ समौ भवत इतेि प्रतीतिः । नोचेत्तस्मादप्युक्तरीत्या मुहुः कालं स्थिरं कृत्वा प्रतीतिर्द्रष्टव्यां । ततः सूक्ष्मयुतिसमये ग्रहयोर्विक्षेपसाधनानन्तरम् । दिक्तुल्य एकदिक्त्वे तुकाराद्विक्षेपयोरन्तरं कार्यम् । भेदे भिन्नदिक्तत्वे विक्षेपयोर्योगः । शिष्टं संस्कारोत्पन्नं ग्रहान्तरम् । युति संबंधिनोर्ग्रह बिम्बकेंद्रयोरन्तरालं याम्योत्तरं भवति । अत्रोपपत्तिः । दृक्कर्मसंस्कृतग्रहयोः पूर्वापरान्तराभावः समप्रोतचलवृत्त इति तयोः समत्वम् । विक्षेपाये ग्रहबिम्ब केन्द्रत्वादेकदिशि' विक्षेपयोरन्तरं ग्रहविम्बकेन्द्रयोर्याम्योत्तरमन्तरं समप्रोतचलवृत्ते भिन्नदिशि शग्योर्योग एव ग्रहाबिम्ब केन्द्रयोर्याम्योत्तरमन्तरं तद्वृत्ते भास्कराचायैस्तु " " एवं लब्धैहयुतिदिनैश्चालितौ तौ समौ स्तस्ताभ्यां सूर्यग्रहणवदिषू संस्कृतौ स्वस्वनत्या । तौ च स्पष्टौ तदनु विशिखौ पूर्ववत्संविधेयौ दिक्साम्ये या वियुतिरनयोः संयुतिर्भिन्नक्तिवे ॥ " इत्यनेन सूक्ष्ममुक्तम् । भगवता कृपालुना तदुपेक्षितम् । स्वल्पान्तरत्वात् ॥ १२ ॥
मा० टी० - तिसखे फिर समकला और कालनिर्णय करे । और जबतक समकला स्थिर न होवे तबतक वारम्वार साधन करे, स्थिर हो जानेपर दोनों ग्रहोंका विशेष निर्णय करे। एक दिशा में होने से वियोग और भित्रविशामें होने से योग करने पर ग्रहांन्तर सिद्ध होगा ॥ १२ ॥
अथ पञ्चताराणां बिम्बमानकलानयनं, श्लोकाभ्यामाह - कुजा किंज्ञामरेज्यान । त्रिंशदधर्धवार्धिताः ॥ विष्कंभाश्वन्द्रकशाया भृगोः षष्टिरुदाहृताः || १३ |
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com