________________
सूर्यसिद्धान्तः
[ सप्तमोऽयोस्तुल्यत्वेन डकर्मसाधनाथै नतदिनमानयोस्तयोभिन्नत्वेन स्वपदं युक्तं प्रयुक्तम् । नतु स्पष्टक्रांतिजचरोत्पन्नदिनमानयोर्भेदान्नतभेदाच्च स्वमित्युक्तम् । तत्साधनस्य वैय. धिकरण्येनाप्रसक्तरिति ध्येयम् । उक्तरीत्योत्तराद्विक्षेपालब्धतत्कलात्मक प्राच्यां प्राक पाले ग्रहस्य हीनम् । पश्चिमकपाले योज्यम् । दक्षिण तथा विक्षेपे । तुकारात्तदुत्पन्न फलं प्राकपाले योज्यं पश्चिमकपाले हीनं कार्यम् ॥ ८॥९॥
भा०टी०-विक्षेपको विषुवच्छायासे गुणकरके १२ से भाग करनेपर जो हो तिसको स्वीय. नतदण्डसे गुणकरके स्वीयदिनार्द्धसे भाग करनेपर मक्षदृक् कर्म होती है। उत्तर विक्षेप होनेसे मध्योदयके पूर्व में अक्षा ग्रहस्पष्टसे वियोग और परे योगं करना चाहिये । विक्षेप दक्षिणमें हो तो मध्योदयके पूर्वमें योग और पीछे वियोगं करना पडत' है ॥ ९॥ अथायनकर्माह
सत्रिभग्रहजकान्तिभागनाः क्षेपलिप्तिकाः ॥
विकलाः स्वमृणं क्रान्तिक्षेपयोर्भिन्नतुल्पयोः ॥ १० ॥ विक्षेपकलाः पूर्वसाधिता राशित्रययुतग्रहोत्पन्नक्रांत्यशैर्गुणिता' विकला भवन्ति ताः अक्षटकर्मसंस्कृतग्रहे विकलास्थाने क्रांतिक्षेपयोः सत्रिभग्रहस्य क्रांन्तिर्ग्रहस्य विक्षेपः । अनयोभिन्नतुल्ययोभिन्नैकदिक्कयोः सतोः क्रमेण स्वमृणं कार्ये । अत्रोपपत्तिः । विक्षेप. हास्य ग्रहबिम्बोपरि ध्रुवप्रोतश्लथवृत्तं स्पृष्ट्वा क्रान्तिवृत्ते ग्रहासन्ने यत्र लगति तस्य ग्रहचिह्नस्यान्तरे याः क्रान्तिवृत्ते कलास्ता आयनकलास्तदानयनार्थ क्षेत्रं ग्रहशरः कदम्बाभिमुखः कर्णः। तत्सम्बारात्रवृत्तप्रदेशध्रुवप्रोतश्लथवृत्तसम्पातयोरन्तरे दुरात्र. वृत्ते भुजः । ध्रुवप्रोतवृत्ते स्पष्टशरो ग्रहबिम्बतत्संपातान्तरे कोटिः । अतस्त्रिज्याकर्णेऽ यनवलनज्याभुजस्तदा शरकणे कइत्यनुपातेन छुरात्रवृत्ते |ज्याप्रमाणेन भुजकलाः । मतु ग्रहचिह्नतदृत्तसम्पातान्तरे क्रान्तिवृत्ते भुजकलाः क्रान्तिवृत्तस्य तिर्यक्त्वेन तादृश क्रान्तिवृत्तप्रदेशस्य तिर्यक्त्वादुजत्वासम्भवात् । अयनवलनज्याभुजत्रिज्याकर्णो यष्टिः कोटिस्तान्तरपदरूपति क्षेत्र गोले प्रत्यक्षम् । अतोऽनुपाते न क्षतिः । तत्र भगवता लोकानुकम्पया गणितसुखार्थ दुरात्रवृत्तस्य भुजकला क्रान्तिवृत्तस्था अंगीकृता स्वल्पान्तरत्वात् । अतोऽयनवलनज्याशरकलाभिर्गुण्यात्रिज्यया भाज्येति प्राप्ते भगवतायनवलनस्य सत्रिभग्रहक्रान्तिभागत्वेनांगीकारात्तद्भागा अष्टपत्ताशता गुणनीया ज्या भवति । यतः परमाश्चतुर्विंशत्यंशा अष्टपश्चाशता गुणिताः पंचोना परमकान्तिज्या जाता । इयं शरगुणात्रिज्याभक्तायनकलास्तत्र विकलात्मकफलार्थ षष्टिगुण इति सत्रिभग्रहकारितभागगुणितो ग्रहविक्षेपोऽष्टपञ्चाशत्पष्टिघातेन विंशत्यूनेन पञ्चत्रिंशच्छतेन गुण्य त्रिज्याभक्त इति सिद्धम् । अत्रापि लाघवाद्गुणस्य त्रिज्यामितत्वेन स्वल्पान्तरत्वाद.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com