________________
ध्यायः ६ ]
संस्कृतटीका - भाषाटीकासमेतः ।
( १३१ )
उन्मीलने उन्मीलनज्ञानार्थमित्यर्थः । एवं बिंबमानान्तरार्धमितां शलाकां मोक्षदिङ्मुख मौक्षिकशराग्रविभागाभिमुखीं मध्यबिन्दोः सकाशात्संप्रसारयेद्दद्यादित्यर्थः । प्राग्वत्संमीलनार्थ दत्तशलाकास्पार्शिकमार्ग योगस्थानाद्वाहकार्धेन वृत्तं कृतं तथेत्यर्थः । मौक्षिकमार्गदत्तशलाकायोगस्थाना ग्राहकवृत्तं कुर्यात् । अथानन्तरमुक्तवद्राहकग्राह्यवृत्तयोगो यस्यां तस्यां दिशीत्यर्थः । उन्मीलनं ग्राह्यबिम्बस्योन्मज्जनं स्यात् । अत्रोपपत्तिः । उन्मीलनेऽपि ग्राह्यग्राहक केन्द्रान्तरं मानार्धान्तमितं कर्णः । परमपरमोक्षदिशीति युक्तिस्तुल्या ॥ २२ ॥
मा०टी० - इस प्रकार से मोक्षदिशा में शलाका स्थापन करके जहाँपर पूर्ववत् मण्डल स्पर्श करे सोही उन्मीलनदिकू होगी ॥ २२ ॥ अथ ग्रहणे चन्द्रस्य वर्णानाह
अर्धादूने सधू स्यात्कृष्णमर्धाधिकं भवेत् ॥ विमुञ्चतः कृष्ण ताम्रं कपिलं सकलय || २३ ||
अर्धादर्धबिम्बादूने, न्यूने ग्रस्ते सति स धूम्र ग्रातीयविम्बं धूम्रवर्णं स्यात् । अर्धाधिकं ग्रस्त विम्बं कृष्णं स्यात् । विमुञ्चत एतदनन्तरं ग्रस्तमधिकमपि मुक्तत्युन्मुखमिति मोक्षारंभोन्मुखस्य पादोनबिम्बाधिकग्रस्तस्यासम्पूर्णस्येत्यर्थः । कृष्णताम्रं श्यामरक्तमिश्रवर्णः संपूर्णग्रहणे कपिलं पिशङ्गवर्णबिंबं स्यात् । अत्र भूभायास्तेजोऽभावतया चन्द्राच्छादकत्वादेते वर्णाः संभवन्ति सूर्यस्य तु चन्द्रो जलगोलरूप आच्छादकः स दर्शान्तदिवसेस्मदृश्यार्धे सदा कृष्ण एवति कृष्ण एव सूर्यस्य ग्रस्वोंऽशः सर्वदा । मतएवाविकृतत्वाद्भगवता वर्णो नोक्तः ॥ २३ ॥
भा०टी० - चन्द्रग्रहण आधे से कम होनेपर धूम्रवर्ण, अधिक होनेसे कृष्ण वर्ण है । पादोनाई होनेपर ताम्र, कृष्ण और संपूर्ण होनेसे कपिल रंगका होता है ( सूर्यका ग्रस्तांश सदा काळे रंगका रहता है ) || २३ |
अयोच्छेद्यकस्य गोप्यत्वमाह
रहस्यमेतद्देवानां न देयं यस्य कस्यचित् ॥ सुपरीक्षित शिष्यायं देयं वत्सरवासिने ॥ २४ ॥
एतद्रहणच्छेयकं देवतानां गोप्यं वस्तु । यस्य कस्यचियस्कमा वेदपरीक्षिताय न देयम् । कस्मैचिद्देयमित्यर्थगतं विवृणोति- सुपरीक्षितशिष्यायेति । सुपरीक्षित मित्यत्र हेतुगर्भविशेषणमाह-वत्सरवासिन इति । वर्षपर्यन्तं तत्संगत्या तस्य तत्त्व तया ज्ञानं भवत्येवेति भावः ॥ २४ ॥
भा० टी०-यह तत्व देवताओंके लियेभी रहस्य है । जिस तिस हो यह नहीं देना चाहि १ दातव्यं ज्ञानमुत्तमम् इति पाठान्तरम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com