________________
ध्यायः ६.] संस्कृतटीका-भाषा कासमेतः ।
(१२९) मध्यबिन्द्वोर्मध्येऽन्तराले मौक्षिकमध्ययोस्तत्संज्ञयोविन्द्वोस्तथान्तराले प्रत्येकं मत्स्य लिखेदित्यन्यतरद्वये गणको मत्स्यौ लिखेत् । तयोर्मत्स्ययोर्मध्यागभन्मुखपुच्छाभ्यां विनिःसृतं निष्कासितं प्रत्येकं सूत्रमिति सूत्रद्वितयम् । प्रसार्याग्रेऽपि स्वमार्गणः निःसार्य तयोः स्वस्वमार्गप्रसारितसूत्रयोर्यत्र प्रदेशे युतिर्योगः स्यात्तत्र प्रदेशे। केंद्रं प्रकल्य सूत्रेण बिन्दुत्रयस्य स्पृशा प्रकल्पितकेंद्रबिन्दुत्रयान्यतमबिंदतरसूत्रेण व्यासार्धरूपेणेत्यर्थः । चापं वृत्तैकदेशरूपं धनुर्विदुत्रयस्पृष्टं लिखेत् । गणकः कुर्यादित्यर्थः । स चापात्मको वृत्तैकदेशो ग्राहकस्य पंथा मार्गः कथितः । येन मार्गेणासौ ग्राहकः सम्प्रयास्यति ग्रास्यबिंबच्छादनार्थ गमिष्यति ।, परिलेखस्य ग्रहणकालपूर्वकालावश्यम्भावित्वात् । अत्रोपपत्तिः । इष्टेऽह्नि मध्ये प्राक्पश्चादिति त्रिप्रश्नाधिकारांतर्गतश्लोकोपपत्तिः प्राक्प्रतिपादिता ॥ १४ ॥ १५ ॥ १६ ॥
भा० टी०-स्पर्श मध्य और मे क्षगतविक्षेपाग्रमें ( शराग्रमे) तीन चिह्नित बिन्दु लिखेस्पर्श और मध्यबिंदुके द्वारा और मोक्ष व मध्यविन्दुके द्वारा दो मत्स्य अंकित बिन्दुमें संयुत होंगे तिसको केंद्र करके पहले कडे हुए तीन विन्दुको छूता हुआ एक धनुष बनाने । वह धनुही ग्राहकका मार्ग है; तिसको अवलंप करके गमन करता है ॥ १४ ॥ १५ ॥ १६ ॥ अथेष्टग्रासपरिलेखं श्लोकत्रयेणाह
ग्राहग्राहकयोगार्धात् प्रोज्येष्टयासमागतम् ॥ अपशिष्टांगुलसमां शलाको मध्यबिन्दुतः ॥ १७ ॥ तयोर्मार्गोन्मुखो दद्याद्रासतः प्राग्ग्रहाश्रिताम् ॥ विमुञ्चतो मोक्षदिशि ग्राहकाध्यानमेव सा ॥ १८॥ स्पृशेयत्र ततो वृत्तं ग्राहकान संलिखेत् ॥
तेन ग्राह्याद्यदाक्रान्तं तत्तमो ग्रस्तमादिशेत् ॥ १९॥ मानक्यखण्डादिष्टकालिकाभीष्टयासमागतं चंद्रग्रहणाधिकारोक्तप्रकारावगतं त्यक्त्वा अवशिष्टे यान्यंगुलानि तत्प्रमाणां शलाकां यष्टिं मध्यबिंदुतो वृत्तत्रयमध्यकेंद्रबिंदोः सकाशात्तयोः स्पर्शमोक्षविक्षेपारयोर्मार्गोन्मुखीसम्बद्धमार्गचापरेखाभिमुखी मार्गरेखासक्तां दद्यात् । कथमित्यत आह । ग्रासत इति । मध्यग्रासतः प्राक्पूर्वकाले ग्रहाश्रितां ग्रहस्पर्शस्तच्छराग्रसंबन्धिमार्गचापरेखासक्तां शलाकाम् । विमुञ्चतो' मुच्यमानान्तर्गताभी. ग्रासस्य शलाकाम् । मोक्षदिशि । मोक्षविक्षेपाग्रसंबंधिमार्गचापरेखायां सक्तां दद्य त् । सा शलका ग्राहकाध्वाजां ग्राहकमार्गचापरेखां यत्र यस्मिन्भागे स्पृशेत्संलग्ना स्यात् । ततः स्थानात् । एक्कारस्तदतिरिक्तव्यवच्छेदार्थः । ग्राहकमानार्धन व्यासार्धन वृत्त १ तदा इति पाठान्तरम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com