________________
(१२८) । सूर्यसिद्धान्तः
[ षष्ठोऽफलके वाकाशादीनां वस्तिवानामभावात् । अतएव किञ्चिन्यूनसादृश्येनादृष्टान्तत्वमिति ध्ययम् ॥ १२ ॥
भा०टी०-समतलभूमिमें या फलको छेदक लिखकर पूर्यापर कपालको वृत्तका (अर्द्धाश) अदल बदल करे ॥ १२ ॥ अथानादेश्यग्रहणमाह
स्वच्छत्वाद्वादशांशोऽपि ग्रस्तश्चन्द्रस्य दृश्यते ॥
लिप्तात्रयमपि ग्रस्तं तीक्ष्णत्वान्न विवस्वतः ॥१३॥ चन्द्रबिंबस्य द्वादशांशो ग्रस्त आच्छादितः। अपिशब्दादाच्छादनेन तजोहानतया दृश्यतासंभावनायामित्यर्यः । न दृश्यते । हेतुमाह-स्वच्छत्वादिति । तदतिरिक्तसंपूर्ण दृश्यभागस्य स्वच्छत्वाज्ज्योत्स्नावत्त्वात् । तथा च तज्ज्योत्स्नाधिक्येन प्रस्तोऽप्यल्पों ऽशः स्वाकारेण न दृश्यते ज्योत्स्नावत्त्वेन दूरतया भासते । सूर्यस्य लिप्तात्रयं ग्रस्तमपि न दृश्यते । अत्र हेतुमाह-तीक्ष्णत्वादिति । सूर्यस्य तेजस्तैक्ष्ण्यालोकनयनप्रतिघाताहत्वाचेत्यर्थः । वृद्धवसिष्ठेन तु "ग्रस्तं शशांकस्य कलाद्वयं चेत्कलात्रयं भानुमतो न लक्ष्यम् । तत्किश्चिदुनं ह्युदयास्तकाले लक्ष्यं यतस्तौ करगुल्फहीनौ ॥" इत्युक्तम् । अत उदयास्तकाले उत्तमदृश्यं दृश्यमिति ध्ययम् ॥ १३ ॥
मा०टी०-चंद्रमाकी स्वच्छताईके कारण द्वादशभागग्रहणभी दीख जाता । सूर्यविस गोंकी तेजीके मारे तीनं कलाका ग्रहणभी नहीं दिखाई देता ॥ १३ ॥ अथेष्टयासपीरलेखाथै ग्राहकमार्गज्ञानं श्लोकत्रयेणाह
स्वसज्ञितास्त्रयः कार्या विक्षेपाग्रेषु बिन्दवः ॥ तत्र प्राइमध्ययोर्मध्ये तथा मोक्षिकमध्ययोः ॥ १४ ॥ लिखेन्मत्स्यौ तयोर्मध्यान्मुखपुच्छविनिःसृतम् ॥ प्रसार्य सूत्रद्वितयं तयोर्यत्र युतिर्भवेत् ॥ १५ ॥ तंत्र सूत्रेण विलिखेच्चापं बिन्दुवयस्पृशा ।
स पन्या ग्राहकस्योक्तो येनासौ सम्प्रयास्यति ॥ १६ ॥ विक्षेपारेषु स्पाशिकमौक्षिकमाध्यविक्षेपाणां पूर्व स्वस्वस्थाने स्पर्शमोक्षमध्यग्रहणज्ञानार्थ दत्तानामग्रिमभागेषु स्वसंज्ञया सङ्केतिता बिन्दवस्त्रयः कार्याः स्पर्शशराग्रे स्प
साहितो बिन्दुर्मोक्षशराने मोक्षचिह्नांकितो बिन्दुमध्यशराये मध्यचिह्नांक्तिो बिन्दुतत्रयो बिन्दवो गणकन स्थाप्याः। तत्रोपस्थितबिन्दुत्रयमध्ये प्राङ्मध्ययोः स्पर्श तनात पाठान्त'म् ।
-
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com