________________
ध्यायः ५.] संस्कृतीका-भाषाटीकासमेतः। स्यात् । अत्र चन्द्रविक्षेपो मध्यग्रहणकालिक इति ध्येयम् । अत्रोपपत्तिः । नतांशदिकमध्यज्यावशाक्क्षेपस्योत्पन्नत्वात्तदुत्पन्ननतेस्तदिक्त्वं युक्तमेव । अथ रविगत्तभूपृष्ठसूत्राचन्द्राकाशगोले क्रान्तिवृत्तावधि याम्योतरांतरस्य नतित्वात्क्रांतिमण्डलाचंद्रबिम्बावधि विक्षेपत्वादविगतभूपृष्ठसूत्राचंद्रबिम्बावधि याम्योत्तरान्तरस्य सूर्यग्रहणोपयुक्तनतिसंस्कृतविक्षेपरूपस्पष्टविक्षेपत्वाद्दयोरेकदिशि योगो भिन्नदिश्यन्तरमित्युपपन्नम् ॥ १२॥ ___भा० टी०-मध्यज्यादिकके अनुसार भवनति दक्षिणोत्तरा होगी, दिसाम्यम चन्द्रशिक्षपके सहित योग नहीं तो वियोग करनेसे स्पष्ट विक्षेप होगा ॥ १२ ॥ अथ चन्द्रग्रहणाधिकारोक्तमत्रातिदिशति
तया स्थितिविमधिग्रासाद्यं तु यथोदितम् ॥
प्रमाणं वलनाभीग्रासादि हिमरश्मिवत् ॥ १३ ॥ तया विक्षेपसंस्कृतया न या स्पष्टविक्षेपरूपयेत्यर्थः । स्थित्यर्धविमर्धग्रासाः आयशब्दात्स्पर्शमोक्षसम्मीलनोन्मीलनं यथोदितं चन्द्रग्रहणे यथोक्तं तथा । तुकार-स्तदतिरिक्तरीतिव्यवच्छेदार्थकैवकारपरः । प्रमाणं मतमित्यर्थः । अवशिष्टमप्याह-बलनेत्यादि । वलनाभीष्टग्रासः। अादिशब्दादिष्टग्रासादिष्टकालानयनम् । हिमरश्मिवचन्द्रग्रहणोक्तरीत्या कार्यमित्यर्थः । अत्रोपपत्तिरविशेष एव ॥ १३ ॥
भा०टी०-मानति संस्कृत वेपसे स्थित्यई, विमर्द्धि, ग्रास, प्रमाण, वन अभीष्ट ग्रीसादि चंद्रग्रहणकी समान निगय करने चाहिये ॥ १३ ॥ अथ स्थित्यर्धविमर्दीधै च विशेषे श्लोकचतुष्टयेनाह
स्थित्य|नाधिकात्प्राग्वत्तिथ्यन्ताल्लम्बनं पुनः॥ ग्राप्तमोक्षोद्भवं साध्यं तन्मध्यहारजान्तरम् ॥ १४॥ प्राकपालेऽधिकं मयाद्भवेत्याग्रहणं यदि ॥ मोक्षिकं लम्बनं हीनं पश्चादै तु विपर्ययः ॥ १५॥ तदा मोशस्थितिदले देयं प्रग्रहणे तथा ॥ हरिजान्तरकं शोध्यं यत्रतत्स्याद्विपर्ययः ॥१६॥ एतदुक्तं कपालैक्ये तद्भेदे लम्बनकता॥
स्वे स्वे स्थितिदले योज्या विमधेिऽपि चोक्तवत् ॥ १७॥ . चन्द्रग्रहणाधिकारोक्तपकोरगासवसाधितं स्पर्शस्थित्यधै मोक्षास्थत्यधैं च त. ग्रंथों । मध्यग्रहणकालिकस्परशरादुक्तरीत्या स्थित्यर्धवटिकास्ताभिस्तिथ्य नका;
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com