________________
ध्याय ३.] संस्कृतटीका-भाषाटीकासमेतः । (१०७) स्थूलम् । अतएव भास्कराचार्यैः कालसाधने तत्कालबाणेन मुहुः स्फुट इत्युक्तामति विशेषः ॥ २२ ॥ २३ ॥
भा० टी०-ग्राह्य और ग्राहकके योगाईसे स्वीय आच्छन्न ( ग्रास ) कला पृथक्वारे तिसके दर्गसे तितकालका विक्षेपवर्ग अलग करके. मूळकरनेसे कोटि होगी ॥ २२ ॥ परन्तु सूर्य ग्रहणमें कोटिकला स्पष्ट स्थिरयाई से गुणकरके मध्य स्थित्य से भागकरनेपर कोटि होगी। तिस से स्थितिके सिद्ध होनेकी समान ग्रासनाडीको स्थिर करना चाहिये ॥ २३ ॥ अथ वक्ष्यमाणग्रहणपरिलेखोपयुक्तवलनस्यानयनं श्लोकाभ्यामाह
नतज्याक्षज्ययाभ्यस्ता त्रिज्याप्ता तस्य कार्मुकम् ॥ वलनांशाः सौम्ययाम्याः पूर्वापरकपालयोः ॥ २४ ॥ राशित्रययुताग्राह्याकान्त्यशैदिक्समैर्युताः ॥
भेदेऽन्तराज्ज्यावलना सप्तत्यंगुलभाजिताः ॥२५॥ यत्कालिकं वलनं कर्तुमिष्टं तात्कालिकं नतं चन्द्रग्रहणे चन्द्रस्य सूर्यग्रहणे सूर्यस्य साध्यम् । तद्यथा स्वोदयात्स्वास्ताद्गतशेषघटिकाः । स्वदिनार्धान्तर्गताः स्वदिनार्धादुनाः क्रमेण पूर्वापरनतघटिका भवन्ति । तन्नत नवतिगुणं स्वादिनार्धभक्तं नतांशास्तेषां ज्या नतज्येत्यर्थः । स्वदेशांक्षांशज्यया गुणिता त्रिज्यया भक्ता फलस्य धनुः कलात्मकं षाष्टिभक्तं पूर्वापरकपालयोः पूर्वापरनतयोः क्रमेणोत्तरदक्षिणावलनांशा भवन्ति । यत्कालिकं वलनं तात्कालिकाद्राह्याद्रांशित्रययुतात्सायनांशाये क्रान्त्यंशास्तैदिक्तुल्ययुता स्तेषां ज्याभेदे भिन्नदिक्त्वेऽन्तरात्क्रान्त्यंशवलनांशयोरन्तराज्ज्यासप्तत्यंगुलैभक्ता शेष: दिक्का । अंगुलात्मकत्वेन हरस्योदेशांगुलादिका वलना भवति । अत्रोपपत्तिः । समवृतपूर्वापरादिदिग्भ्यः क्रान्तिवृत्तपूर्वापरादिदिशो यावतान्तरेण वलिता उत्तरस्यां दाक्षणस्यां वा वलनांशाः । तदानयनार्थ प्रथमतः समवृत्तानुरुददिग्भ्यो विषुववृत्तदिशो यावतान्तरेण वलिता दक्षिणोत्तरयोस्तदाक्षवलनम् । तथाहि । समप्रोतचलवृत्तं ग्रहचिह्नस्थं समविषुट्टवत्तयोर्यत्र लग्नं तत्प्रदेशान्नवत्यंशान्तरे स्वस्ववृत्ते प्राच्योरन्तरं वलन तत्तुल्यमेवेतरादिशामन्तरं पूर्वकपालस्थग्रह समवृत्तप्राचीतो विषुववृत्तप्राच्या उत्तरत्वा दुत्तरम् । पश्चिमकपालस्थे तु समवृत्तप्राचीतो विपुववृत्तप्राच्या दक्षिणत्वादक्षिणम् । तत्र क्षितिजस्थे ग्रहे तदन्तरमक्षांशतुल्यम् । याम्योत्तरवृत्तस्थे ग्रहे तदन्तराभावः । अतस्त्रिज्यातुल्यया नतकालज्ययाक्षज्यातुल्याक्षवलनज्या तदेष्टनतज्यया केत्यनुपातागताक्षज्याया धनुराक्षवलनमुक्तमुपपन्नम् । द्वितीयं तु विषुववृत्तदिग्भ्यः। क्रांतिवृत्तदिशो यावतान्तरेण वलिता दक्षिणोत्तरयोस्तदायनं वलनम् । तथाहि वप्रोतवृत्तं ग्रहचिह्नर्थ विषुववृत्ते यत्रासन्नं लगति तत्स्थानाचतुर्थांशान्तरे यत्स्थानं तद्विषुवत्प्राची । तस्या ग्रह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com