________________
ध्यायः ४.] सस्कृतटाका-भाषाटीकासमेतः । भूभायाः साधनापचेरिति । तदसत् । “स्फुटेन्दुभुक्ति व्यासगुणिता मध्ययोता" इति सूर्यसिद्धान्तोक्तयुक्तिसिद्ध सूच्यनुक्त्या भूव्यासस्यैवाविकृतस्य ग्रहणादित्यलं परदोषगवेषणापल्लवितेन ॥ ४ ॥५॥ __ भा०टी०-चन्द्रस्पष्टगतिसे पृथीव्यासको (१६०० ) गुण करके चन्द्रमाकी दैनिकभुक्तिसे भाग करनेपर सूची होगी । महीव्यास (१६०० ) और सूर्यस्फुटव्यासके अन्तरको चन्द्र मध्यव्या (४८०) से गुण करके मध्यार्कव्यास (६५०० ) से भाग करने पर जो प्राप्त होवे, तिसको सूचीसे वियोग करनेपर तमव्या सयोजन होंगे। पहलेकी अनुसार इसको १५ से भाग करनेपर कलादि होगी ॥ ४ ॥५॥ अथ ग्रहणद्वयसंभूतिमाह
भानो र्धे महीच्छाया तत्तुल्येऽर्कसमेऽपि वा ॥
शशांकपाते ग्रहणं कियद्भागाधिकोनके ॥६॥ सूर्यात्सकाशात्पड्ान्तरे भूच्छाया सूर्यापरदिक्त्वात् । तत्तुल्ये सषड्भारूप च्छायाक्षेत्रादिना समे चन्द्रपाते । अपिवाथवा सूर्यतुल्ये चन्द्रपाते सूर्यचन्द्रयोः प्रत्ये. कं ग्रहणम् । ननु समत्वाभावेऽपि ग्रहणमित्यत आह-कियद्भागेत्यादि । सषड्भाकौदादा कतिपयैर्भागैधिक उनेऽपि चन्द्रवाते ग्रहणम् । तथाच न क्षतिः । मागाश्चन्द्रग्रहणे द्वादशनिश्चयार्थम् । सूर्यग्रहणे तु नतांशषडंशसंस्कारात्सप्तेत्यापाततः । अत्रोपपत्तिः । सपइभाककवेलान्यितरतुल्ये चन्द्रपाते शराभावश्चन्द्रस्य तत्तुल्यत्वात् । तदा चन्द्रो भूच्छायायां भवतीति ग्रहणम् । एवं शरसत्त्वेऽपि मानैक्यखण्डादल्पे भूच्छायायां मण्डलैकदेशस्य सत्वेन ग्रहणम् । एवं शराभावे मानक्यखण्डान्यूनशरे च चन्द्रमण्डलं सूर्यमण्डलस्याच्छादकं भवति । परन्तु तत्र शरो नतिसंस्कृतोऽतः सम्यगुक्तमुपपन्नम् ॥ ६॥
भा० टी० -सूर्यसे ६ राशि दूरपर पृथिवीकी छाया स्थित है। चन्द्रपात छाया या सूर्य की बराबर राशिमें स्थित हो ग्रहण होगा | थोडी कमताई अधिकाईमेंभी ग्रहण होगा ॥ ६ ॥ ननु तत्कुत्र भवतीत्यतस्तयोर्ग्रहणयोः कालमाह
तुल्यो राश्यादिभिः स्याताममावास्यान्तकालिको ।
सूर्येन्दुपौर्णमास्यन्ते भार्धे भागादिको समौ ॥७॥ अमावास्यान्तकालोत्पन्नौ सूर्यचन्द्रौ राश्याद्यवयवैः समौ भवतः । पौर्णमास्यते भागादिको तुल्यौ सूर्यचन्द्रौ षड्भान्तरे स्याताम् । तथाचामान्ते सूर्यचन्द्रयोरेकत्रो;धरान्तरेण सत्त्वात्सूर्यग्रहणम् । पौर्णमास्यन्ते चन्द्रभूभयोरकेत्रावस्थानाचन्द्रग्रहणम् । एतेन पूर्वश्लोके शशाङ्कमात इत्यत्र चन्द्रपातौ द्वौ न ग्राह्यविति सूचितम् । एतच्छो
दको तुल्यौ सूर्यचन्द्र पौर्णमास्यन्ते च ग्राह्यविति सूचि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com