________________
अपायः ४.] संस्कृतटीका-भाषाटीकासमेतः । (९५)
भाल्टी--लग्नस्पष्ट, सूर्यस्फुटसे कम होनेपर रात्रिशेष और मधिकहोनेपर दिवा और ह राशियुक्त सूर्यसे ब्न अधिक होनेपर सन्ध्याका पर होगा ॥ ५० ॥
मथाग्रिमग्रन्थस्यासङ्गतित्वनिरासार्थमधिकारसमाप्ति फकिकयाह-दिग्देशकालानां प्रतिपादनमिदं परिपूर्तिमाप्तमित्यर्थः । दिशां साधनं 'शिलातल इत्यादिनियतं तत्सम्बन्धेन । समकोणयाम्योत्तरशंकूनां साधनान्यपि दिगन्तर्गतान्यनियतानि । पलमालम्बाक्षादिसाधनं देशमिरूपणं नियतम् । अग्राचरादिसाधनमानियतम् । कालसाधनं तशाच्छायादिसाधनं च कालनिरूपणमिति विवेकः ॥ रङ्गनाथेन रचिते सूर्यसिद्धान्तटिप्पणे ॥ त्रिप्रश्नस्याधिकारोऽयं पूर्णी गूढप्रकाशके ॥ इति श्रीसकलगणकसार्वभौमबल्लालदेवज्ञात्मजरङ्गनाथगणकविरचिते गूढार्थप्रकाशे त्रिप्रनाधिकारः पूर्णः॥
॥ इति त्रिप्रश्नाधिकारः ॥ तीसरा अध्याय समाप्त ।
अथ चतुर्थोऽध्यायः। अथ चन्द्रग्रहणाधिकारो व्याख्यायते । तत्र प्रथमं सूर्यचद्रयोंबिवयोजनानि तत्स्फु टीकरणं च सार्धश्लोकेनाह
सार्धानि षट्सहस्राणि योजनानि विवस्वतः ॥ विष्कंभो मण्डलस्येन्दोः सहाशीत्या चतुःशतम् ॥
स्फुटस्वभुक्त्या गुणिती मध्यभुक्त्योद्धृतौ स्फुटो ॥१॥ षट्रसहस्राणि सार्धानि सहस्रस्यार्धं पञ्चशतं तत्सहवर्तमानानि पञ्चषष्टिशतं योजनानि सूर्यस्य मण्डलस्य गोलरूपबिंबस्य विष्कंभो व्यासः । चन्द्रस्य गोलाकारबिम्बस्याशीत्या महाशीत्याधिकं चतुःशतं योजनानि । तौ व्यासौ स्पष्टया. निजगत्यां गुणितौ निजमध्यगत्या भक्तौ स्फुटौ स्तः । अत्र गणिते व्यासस्यैव बिम्बव्यवहारोऽभियुक्तानाम् । अत्रोपपत्तिः । त्रिज्यामितकणे मध्यमकक्षायां भ्र. मणात्तत्र यहिम्बं व्यासात्मकं तन्मध्यमम् । तत्र स्वरूपान्तरेण मध्यगत्यङ्गीकारान्मध्यगत्येदं तदा स्फुटगत्या किमिति स्पष्टं बिम्बं नीचे पृथूचेऽणुतरम् । गत्योः परमाधिकन्यूनत्वात् ॥ १॥ माल्टो०-सूर्यमण्डलका परिमाण ६५०० योजन और चंद्रमाका परिमाण ४८०
१ चतुःशांती इति पाठान्तरम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com