________________
(९२) सूर्यसिद्धान्तः।
[ तृतीयोःवयवोदयासुभिरष्टादशशतकलास्तदागतासुभिः का' इत्यनुपातसिद्धाष्टादशशतोदयास्वो गुणहरयोस्तुल्यत्वेन नाशादवशिष्टचालनस्वरूपः सूर्य योजितः । सावनास्त्वविकृता एव स्थिताः । तथा चेष्टकालिकोऽर्को यत्काले लग्नं तत्कालात्पूर्वगृहीतसावनघट्यो नाक्षत्रा एव भवन्तीति भगवता सम्यगुक्तम् । भास्करादिष्टकालिकादिति । अनेनैवाभिप्रायेण भास्कराचाय्यैरप्युक्तम् “लग्नार्थमिष्टघाटका यदि सावनास्तास्तात्कालिकाककरणेन भवेयुरायः। आर्योदया हि सदृशीभ्य इहापनेयास्तात्कालिकत्वमथ न क्रियते यदायः ॥” इति ॥ ४५ ॥
भा० टी०-उदयमान करके तिसकालके ( सायन ) रविस्पष्ट के गत और भोग्य मंशादि पूरण करके ३० भोग्य करनेपर गत और भोग्य मासव होगा ॥ ४५ ॥ अथाभीष्टघटिकाभ्य ऋणधनलग्नसाधनं श्लोकाभ्यामाह
अभीष्टपटिकासुभ्यो भोग्यासून प्रविशोधयेत् ॥ तद्वत्तदेष्यलग्नासून यातांस्तथोक्रमात् ॥१६॥ शेषं चत्रिंशताभ्यस्तमशुद्धन विभाजितम् ॥
भागहीनं च युक्त च तलग्नं क्षितिजे तदा ॥४७॥ अभीष्टकाले याः सूर्योदयघटिकास्तासामसुभ्यो भोग्यासून् शोधयेत् । तदनन्तरं तदेष्यलग्नासून् । सूर्याक्रान्तराशेरग्रिमराशय एष्यलग्नानि । तेषामुदयासूनपि तहकमेण शोधयेत् । एवमुक्तरीत्या शेषघटिकासुभ्यो यातान्भुक्तासून्भुक्तराश्युदयासूंश्च व्यस्तकमात्तथा शोधयेत् । यो राश्युदयो न शुद्धयति सोऽशुद्धस्ते विंशता गुणितं शेष भक्तम् । चेदित्यनेन शेषाभावे क्रिया न कार्या शून्यफलसिद्धेरिति सूचितम् । फलेन भागादिना भुक्तसम्बद्धन हीनं चकारादशुद्धराशिसङ्ख्यामानं भोग्यसम्बद्धभामादिफलेन युक्तं चकारादन्तिमशुद्धराशिसयामानं तदा गतराश्यादिमानसम्वन्धिसम्पातावधिकक्रांतिवृत्तैकप्रदेशरूपं तदाभीष्टकाले क्षितिजेक्षितिजवृत्तपूर्वविभांगे लग्नं समसूत्रसम्बन्धेन लग्नस्वरूपोक्त्याभीष्टकाले तल्लग्नं स्यादित्यर्थः । फलादेशार्थ ग्रहाणां रेवतीयोगतारासन्नावधितो ग्रहात् तत्पंक्तिस्थलग्नस्यापि फलादेशार्थ तत एव समुषितं ग्रहणमित्यागतलग्नसम्पातावधिकमयनांशैर्व्यस्तं संस्कुर्यादिति स्वतः सिद्धमिति नोक्तम् । नच पूर्वमेव सूर्यस्यायनांशसंस्कारानुक्त्या लग्नमपि यथास्थितमित्ययनांशव्यस्तसंस्कारोऽनुक्तः संगत इति वाच्यम्। स्थूलत्वाल्लग्नार्थं सूर्येऽयनांशसंस्कारस्तस्य तत्संस्कृतादहात्क्रान्तिच्छायाघरदलादिकमित्यत्रादिपदसंगृहीतत्वाच । अथ भगवतायनांशव्यस्तसंसकारः कण्ठेन नोक्त इति लग्नं सम्पातावधिकमेव फलादेशार्थे गृहीतम् । सूर्यस्य तु लग्नाथमयनांशसंस्कारस्यावश्यकत्वात् । उदयानां सम्पातावधिकत्वादिति चेन्मैवम् । “भाग
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com