________________
३४
सवृत्ति-कात्यायन-शुल्बसूत्रे
[कं. ४ जायते; तत एक त्रिकोण विपर्यस्य विपरीतं = पश्चिममुखं कृत्वा तथा निदध्यात् यथा पूर्वप्रउगनेत्रभुजोऽदणया भवेत्। एवं कृते त्रिकोणद्वयसयोगेन यदीर्घचतुरस्रं जायते तत्प्रउगक्षेत्रतुल्यम् । तद्दी. र्घचतुरस्त्रं समचतुरस्त्रं कुर्यात् । एवं प्रउगक्षेत्रस्य समचतुरस्त्रीकरणं निष्पन्नम् , स समाधिः त्रिकोणस्य समचतुरस्त्रकरणप्रकारः ॥ ७॥
उभयतः प्रउगस्य चतुरस्त्रीकरणोपायमाह उभयतः प्रउगं चेन्मध्ये तियगपच्छिद्य पूर्ववत्समस्यत् ॥८॥
यदि उभयतः प्रगउं = त्रिकोणं समचतुरस्रं कर्तुमिष्यते तदा उभ. यतः व्यस्त्रिद्वययोगसूत्रस्य चतुरस्राकारस्य उभयतः प्रउगक्षेत्रस्य अक्ष्णयासूत्रद्वयप्रसारणेन उक्तक्षेत्रे चत्वारि व्यस्त्रिक्षेत्राणि उत्पाद्य एकैकं ज्यस्त्रिक्षेत्रं स्वपार्श्वगतव्यस्त्रिक्षेत्रादितरतो विपर्यस्य तथा स्थापयेत् यथा प्रउगक्षेत्रभुजःअक्षणयारूपो भवेत् । एवं सति दीर्घचतुरस्रद्वययो. गेन प्रउगक्षेत्रं लघ्वक्ष्णयार्द्धमतिदीघं बृहदक्ष्णया दीर्घचतुरस्रमुभ यतःप्रउगक्षेत्रतुल्यं भवति । तदीर्घचतुरस्त्रं पूर्ववत्समचतुरस्त्रं कुर्यात्। एवमुभयतः प्रउगक्षेत्रस्य समचतुरस्त्रीकरणं निष्पन्नम् । अत्र अ. इ. उ. क. उभयतःप्रउगक्षेत्रम् , अ. उ, बृहदक्ष्णया, क. इ, लध्व. क्ष्णया, अ. उ. ग. प, अतिदीर्घसमचतुरस्त्रमुमयतःप्रउगक्षेत्र सममिति ॥ ८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com