________________
सवृत्ति-कात्यायन-शुल्बसूत्रे- [कं. ३ पुनः पुनर्विभज्य विभज्य तत्तच्छेदनबिन्दुतः तिर्यमानीसूत्रप्रसारणेन समचतुरस्राणि कृत्वा तानि एकसमासेन (द्विकरणी-त्रिकरणी त्यादिविधानेन) समस्य = संयोज्य, अर्थात् तेषां योगतुल्यं समचतुरस्रं यथायोगं यया कयाऽपि युक्त्या उपसंहरेत् = समस्येत् एकी कुर्यात् इत्येकसमासः = एकसमचतुरस्त्रीकरणोपायः । यथा
अ. इ. उ. क. दीर्घचतुरस्रं यस्य समचतुरस्त्रकरणमभीष्टम् , तदा अ. क. तिर्यमानीतुल्यानि अ. क, ग. च, च. प, खण्डानि कृत्वा तत्तद्विन्दुतः ग. ल, च.व, प. र, तिर्यमानीरेखा करणेन क. ग, ल. च, व. प, इति त्रीणि समचतुरस्राणि जातानि । शिष्टं च र.इ. दीर्घचतुरस्त्रं भवेत् । ततः उक्तसमचतुरस्राणां योगतुल्यं समचतुरस्त्रं त्रिकरणी विधानरोत्या (१) त. थ. द. ध. तुल्यं विधाय, शिष्टस्य च र. इ. मितस्य दीर्घ चतुरस्रस्य तुल्यं समचतुरस्रं दीर्घचतुरस्रमिति पूर्वसूत्रोक्तप्रकारेण ट. ठ. ड. ढ. तुल्यं कृत्वा ततोऽनयोर्विहितसमचतुरस्रयोर्योगतुल्यं समचतुरस्रं "नानाप्रमाणसमासे” ( २२२ ) इत्यादिशास्त्रेण (२) ए. ऐ. ओ. औ. तुल्यं निष्पादयेत् । एवम् इदमेव समचतुरस्रमतिदीर्घचतुरस्त्रतुल्यं निष्पन्नम् ॥ ३॥
च
(१) अत्र त्रिकरणोविधानमाह-समचतुरस्रस्य अक्ष्यगरज्जुर्दिकरणी भवति, अर्थात् तादृशकरण्या विहितं समचतुरस्त्रमभीष्टसमचतुरस्राद् द्विगुणं भवति। अत्र अभीष्ट समचतुरस्रप्रमाणतुल्या तिर्यमानी,. द्विकरणी पाश्चमानी, तत्र अश्णया रज्जुस्त्रिकरणी भवति ।
(२) अत्र भिनप्रमाणयोः समचतुरस्त्रयोः समासप्रकारमाह-यत्र अल्प प्रमाणं तिर्यङ्नानं, बृहत्प्रमाणं पार्श्वमानं, तत्र अक्षणयारण्जुः करणी। अनया
काण्या यत्समचतुरस्रं, तत् तपोनिप्रमाणसमचतुरस्र पोर्योगतुल्यं भवितुमर्हति । Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com