________________
कं. ३ ]
མ
चतुरस्रादिक्षेत्र कथनम
थ
ऐ
to
६२५
श्र
श्रो
इदानीं समचतुरस्रस्य विषमचतुरस्रस्य च दीर्घचतुरस्रकरणप्रकारमहि—
समचतुरस्रं दीर्घचतुरस्रं चिकीर्षन्मध्येऽक्ष्णयाऽपच्छि विभज्येतरत्पुरस्तादुत्तरतश्चोपदध्याद्, विषमं
चेद्यथायोगमुपसर्ट • हरेदिति व्यासः || ४ ||
समचतुरस्रं दीर्घचतुरस्रं = विस्तारद्विगुणायामं कर्त्तुमिच्छन् मध्ये अपच्छिद्य = अर्थात् कर्णरूपया श्रदणयया विभज्य, अग्निकोणाद् वायव्यकोणान्तं सूत्र प्रसारणेन भागद्वयं कृत्वा, अपच्छिन्नमंशं पुनर्विभज्य = नैर्ऋतकोणाददण्याद्धं यावद् भागद्वयं कृत्वा त्रिकोणद्वयं समु. त्पादनीयम्, तत्र इतरत् - एकं त्रिकोणं पुरस्तात् = पूर्वस्यां योजयेत्, अपरं च उत्तरस्यां योजयेत्, तथा सति दिक्कोणं विस्तारद्विगुणायामं दोर्घचतुरस्रं स्यात् । क्षेत्रज्ञानमात्रमेवास्य प्रयोजनम् ।
=
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com