________________
सवृत्ति - कात्यायन शुल्बसूत्रे -
[ कं. १
दीर्घचतुरस्रस्य क्षेत्रस्य यावान् विस्तारः शास्त्रे उक्तः, तदर्भे तिर्यङमानचिह्नं रजवां कुर्यात् । यथा – ज्योतिष्टोमे महावेद्याः श्रोणिः त्रिंशद्धस्ता त्रयस्त्रिंशद्धस्ता वा विहिता (का.श्रौ. ८३६- १०) | तत्र त्रिंशद्धस्तपक्षे सार्द्धषोडशसु हस्तेषु चिन्हं कृत्वा तत्र शङकुं निखन्यात् । दीर्घचतुरस्रे विस्तारस्यानियतत्वादिदमुक्तम् ॥ १७ ॥
शकटमुखस्य चैवम् ॥ १८ ॥
सचयने सोमयागे शकटमुखाकृतिं व्यस्त्रां चिति विकल्पेन वक्ष्यति, ( ४/५ ) सैव चितिः शकटमुखशब्देनोच्यते । चयनयागे शकटमुखाकारस्य त्र्यस्त्रिक्षेत्रस्य शास्त्रोक्त विस्तारार्द्ध श्रोण्यथं शकुं दद्यात् । इदं च चिन्हं श्राणिसाधनाय, व्यस्त्रिक्षेत्रेऽसाभावात् ॥ १८ ॥ एतेन प्राग्व०श-वेदिमानानि व्याख्यातानि ॥ १६ ॥
"
एतेन समचतुरस्र-दीर्घ चतुरस्र ध्यस्त्रिक्षेत्र साधनेन प्राग्वंशानां हविर्द्धानादिमण्डपानां वेदीनां च मानानि व्याख्यातानि = उक्तानि बोद्धव्यानि, अर्थात् तेषामप्यर्द्ध शङ्कुर्देयः । प्राक् = प्रागग्रो वंशः = पृष्ठवंशः = मध्यबलो यस्य मण्डपादेः स प्रागग्रः । ( यस्य वंशस्योपरि दक्षिणत उत्तरतश्च वंशाः प्रोता भवन्ति स मध्यमो वंशः पृष्ठवंश इत्युच्यते ) तत्र सोमयागे पत्नीशाला, विमितं हविर्द्धानमण्डपः, श्राग्नीधमण्डपः, मार्जालीयमण्डपश्वेत्येते प्राग्वंशा भवन्ति । तत्र पत्नीशाला ऽऽग्नीध्र-मार्जलीयाः पञ्चहस्तमिताः, तदर्धं सार्द्धहस्तद्वयात्मकं, तत्र शङ्कः । विमितं (१) दशारनिदीर्घम् तदर्धे शङ्कः । हविर्धानमण्डपो दशहस्तदीर्घः, तदर्थं शङ्कः । वेदिश्व) ऐष्टिकी, सौमि की, वारुणप्रधासिकी च । ऐष्टिकी वेदिरुयरनिदोर्घा, सोमिकी पत्रशदरनिदीर्घा, वारुणप्रधासिकी सप्तारत्तिदीर्घा षडरनिदोर्घा वा । तदर्भे शङ्कुः ॥ १६ ॥
1
"
1
शालामानं च ॥ २०॥
ज्योतिष्टोमे "शालां वा" ( ७|११२६ ) इति सूत्रेण विमितेन सह शाला विकल्प्यते । तस्याः शालाया मानं च दीर्घचतुरस्ररज्जुकथनेन व्याख्यातम् । शाला च
(१) "विमितं चतुरस्त्रं स्याद्दशारत्रिप्रमाणतः” इति निगमपरिशिष्टम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com