________________
कं. १]
परिभाषाप्रकरणम् ।
अथवा (१) प्रमाणस्य = इष्टक्षेत्रायामप्रमाणरज्ज्वा अद्धं प्रमाण मभ्यस्य = द्विगुणीकृत्य प्रमाणरज्ज्वां वर्द्धयित्वा अभ्यस्तरज्जुषोहा विभज्य प्रमाणरज्जुसंलग्ने षष्ठेऽशे चिन्हं करोति, तन्निरञ्छनम् । यथा-सोमयागे षट्त्रिंशद्धस्तदीर्घा महावेदिः, तत्र प्रमाणरज्जुः षत्रिंशद्धस्तदीर्घा , तदर्धमष्टादश , तत्राष्टादशहस्तवृद्धौ चतुष्पश्चाशद्धस्तमिता रज्जुः सम्पद्यते, तत्राभ्यस्तरजौ षोढा विभक्तायां हस्तत्रयात्मक एकैको भागो भवति, तत्र षष्ठंऽशे चिन्हे दीयमाने ऊनचत्वारिंशद्धस्तेषु चिह्नं भवति, तन्निरञ्छनम् । पञ्चदशहस्तात्मकाः पञ्च भागा अवशिष्टा भवन्ति । अत्रापि प्रमाणरज्जुः षत्रिंशद्धस्तदीर्घा, तिर्यमानी रज्जुः पञ्चदशहस्तदीर्घा, अदणयारज्जु. रेकोनत्रिंशद्धस्तदीर्घेति बोध्यम् ॥१४॥
अदणया तिर्यमानीशेषः ॥१५॥ पूर्वोक्तायां चतुःपञ्चाशद्धस्तदीर्घायां रज्वां पञ्चदशहस्ता रज्जुस्तिर्यङमानी। तस्याः शेषः = एकोनचत्वारिंशद्धस्तदीर्घा रज्जुः अक्षणया इत्युच्यते ॥१५॥ समचतुरस्त्रस्य श्रोण्यंसस्थानमाह
प्रमाणार्द्ध समचतुरस्रस्य शङ्कः ॥१६॥ अभीप्सितस्थ समवतुरस्रस्य = क्षेत्रस्य यत् प्रमाणम् = पायामः, तस्याः (श्रोण्यंसपरिच्छेदाय ) शङ्कर्देयः, स चाभ्या. सरजोर? देयः। यथा-हस्तमिते क्षेत्रे हस्ताद्धे इति । समास्तुल्याश्च. त्वारोऽस्रयः कोणा यस्य तत्समचतुरस्त्रम् ॥ १६ ॥ दीर्घचतुरस्रस्य श्रोण्यंससाधनमाह
शास्त्रवदधैं दीर्घचतुरस्रस्य ॥१७॥ (१) “वाशब्दो दीर्वचतुरस्त्र-विषमदीर्घचतुरस्रयोरेव विकल्पावबोधको, न चतुरस्रस्थापि, असंभवात् । अत्रोदाहरणेनैव व्याख्या । यथा-द्वादशाङ्गलायामे षडङ्ग लविस्तारमिते दीर्घचतुरस्त्रे द्वादशाङ्गुलायामप्रमाणाद्धं षडङ्गलानि, तान्य भ्यस्य वर्द्धयित्वा, तस्य षडङ्गलमिताभ्यासस्य षष्ठेशे प्रमाणाज्जुसनिकृष्टाभ्यास षष्ठांशे सङ्ख्यासमासभङ्गादेकाले पाशात्मञ्चमाङ्गले इत्यर्थः" इति गङ्गाघरमाध्ये। Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com