SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ८४ रसपद्धतिः। चिन्तामणिरसमाहतद्वद्गन्धकसूतताम्रगगनैरेकांशकैरेकशः सबंशामृतकन्दकैर्लघुचितैः कारीषखण्डानलैः । भूगर्तेऽङ्गुलिषदखातपरिधौ संस्तीर्णताम्बूलिकापणैः संविहितैस्तथा सिकतयोपर्यप्यलं स्वेदितैः ॥१६४॥ पश्चाद्विशतिकुम्भिबीजशकलैरेकीकृतैः श्लक्ष्णशस्त्रिः कैराकजैविलोड्य रचितश्चिन्तामणिः स्याद्रसः। टी०-गन्धकः, पारदः, ताम्रभस्म, अभ्रकभस्म च, एतैः प्रत्येकमेकभागैः, सद्विभागविषैः, अङ्गुलिषट्खातपरिधौ अङ्गुलीनां षटुं तेन खातः निखनितः परिधिर्यस्य एवंभूते भूगर्ते, विस्तीर्णताम्बूलिकापणेराच्छादिते, तथा सिकतया उपरि आच्छादितैः, अल्पवनोत्पलवह्निमिः स्वेदितैः, पश्चाद्विंशतिभागैर्जेपालबीजशकलैरेकीकृतैः, आर्द्रकजैः रसैर्विलोड्य रचितश्चिन्तामणिरसः स्यादिति योजना । सर्वैरेकीकृत्य गोलकं कृत्वा, भूगर्ने संस्वेद्य, पश्चादाईकरसेन भावयित्वा, गुञ्जामात्रं दद्यात् । तद्वत्पूर्वगुणवत् ॥ १६४ ॥ विद्याधरीगुटिकामाहगन्धम्लेच्छरसामृतार्ककटुकाव्योष त्रिवृद्दन्तिकाहेमाहात्रिफलाश्च टङ्कणममूभिः स्यात्समा तिन्तिणी ॥१६५।। त्वग्बीजै रहिता च पकसुरसा संमर्य माषोन्मिता लीढा केन नवज्वरेषु गुटिका विद्याधरी शस्यते । टी०-गन्धकः, म्लेच्छो हिड्डुलः, पारदः, विषं, ताम्रभस्म, कटुकी, त्रिकटु, श्यामा, दन्तीबीजं, हेमाह्वा स्वर्णक्षीरी 'चोक' इति लोके, फलत्रिकं, टङ्कणक्षारः, एतैस्तुल्या अम्लिका परिपक्का बीजत्वग्रहिता; एतत्सर्व संमद्य कृता गुटिका माषमात्रा; केन उष्णोदकेन सह लीढा, नवज्वरेषु शस्यते ॥ १६५ ॥ त्रैलोक्यतापहररसमाहपथ्यापारदताम्रगन्धचपलातिक्तात्रिवृद्दन्तिकाबीजं व्योषवरास्थि वज्रिपयसा विर्भावयित्वा कृतः॥१६६।। पीतोऽयं मधुनैकरक्तितुलितस्त्रैलोक्यतापापहः . सद्यो हन्ति नवज्वरं विषमिव श्रीचारुचामीकरम् । १०'बीजशकलव्यामिश्रकैरेकशः' इति पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy