SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ८२ रसपद्धतिः ः । त्रिवृत्, चित्रकः, लोहभस्म, रजतभस्म, तद्वद्वौ भागौ, एकोनत्रिंशदंशान् तद्विशिष्टंद्रव्याणि चूर्णीकृत्य भावयेत्, प्रत्येकं द्विवारं अर्कदुग्धेन, मार्कवरसेनच; चित्रकरसेन तु द्विवारं त्रिवारं वा ऐच्छिको नियमः, अत्रत्यदन्तीबीजरसेन, न तु जेपालदन्त्याः, त्रिफलाकाथेन त्रिवारं भावयित्वा कृतः, लघुबदरास्थितुल्यः, चोरकयवानिका 'चोरओवा' इति लोके, गुडो जीर्णः, सामनिरामज्वरान्नाशयति ॥ १५६ ॥ १५७ ॥ अथ ज्वरप्रोत्थितं रसमाह - तुल्यांशं बलिनूततालममलं संमर्ध शुष्कं दिनं विट्पञ्चाङ्गुलजम्भभृङ्गहपुषादार्वीपलाण्डुद्रवैः । आद्रीकृत्य ततः सकृद्रविकरे दत्तं च कूप्यन्तरे न्यस्तं भस्मवति त्र्यहं हुतभुजा यत्रेऽप्रमत्तः पचेत् ॥ १५८॥ तत्कृप्यूर्ध्वगतं रसेन्द्रमसितं तत्पञ्चमांशं विषं ताम्रं सूतसमं बलिं विषसमं सग्रन्थितीक्ष्णत्रयम् । प्रत्येकं विषभागिकं तदखिलं जम्बूवटोदुम्बरावत्त्व सलिलैर्विमर्द्य विहितो नाम्ना ज्वरप्रोत्थितः १५९ टी० -- समभागं गन्धकपारदहरितालं, दिनं प्रहरचतुष्टयं, विट्पञ्चाङ्गुलः दुर्गन्ध एरण्डः, निम्बूफलं, मार्कवः, हपुषा सेरणीति लोके, दारुहरिद्रा, पलाण्डुः गृञ्जनविशेषः, एषां रसैरेकवारं भावयित्वा, सूर्यातपे शुष्कं कूपीमध्ये दत्तं, रक्षायन्त्रे सावधानः सन् अग्निना पचेत् । भस्म तु चिञ्चापलाशयोः संप्रदायात् । कृष्णवर्ण वत्सनाभं पञ्चमभागं, ताम्र भस्म रसेन्द्रतुल्यं, गन्धः पञ्चमांशः, पिप्पलीमूलं त्रिकटु च प्रत्येकं विषतुल्यम् । एतज्जम्ब्वादित्वग्भिर्विमर्य कृतः, रसैः प्रत्येकं सप्तधा भावितः, ज्वरनाशनरसो भवति, अनुपानं तु शर्करा ज्ञेया ॥ १५८ ॥ १५९ ॥ नवज्वरहरीं वटिकामाह , ――――――――― निम्बूभृङ्गजलैः पलद्वय मितैर्गद्याणकेनोपणाक्षुण्णाद्वादश कर्णिकाभिरुदितादर्कप्रसूनादपि । गुञ्जामात्रममुं निपीय घटिकामात्रेण मुक्तो ज्वरात्संस्वेद्य ज्वरहारिणी निगदिता रुग्जिष्णुना विष्णुना १६० टी० - निम्बूभृङ्गरसैः प्रत्येकं पलद्वयैः, मरिचाच्छण्माषकेण, विकसितादर्कपुष्पाद्वादशकर्णिकाभिः द्वादशसंख्याकरविबीजकोशैः, एकीकृत्य मर्दितात्, गुआमात्रमार्द्रकरसेन निपीय, नवज्वरान्मुक्तः स्यात्स्वेदं कृत्वा । विष्णुना इति विष्णुनामभिषजा उक्ता ॥ १६० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy