________________
रसपद्धतिः ।
आज क्षीरघृतं च मांसरुधिरं लावैणताम्रान् शशान् यूषान्मांसरसांश्च शाकनिचयान् युद्ध्यात्सुहृद्यान् क्रमात् १४२ प्रातर्दन्तविशुद्धये कटुरसान् शृङ्ग्यादिकान्कट्फलकाथान् कण्ठविशुद्धयेऽथ बलिनो भाङ्गादिकान् सज्वरे । पश्चाद्भमविधिं च नस्यकवलं लाक्षादिनारायणैः सारण्यादिवलावरीमलयजैरभ्यक्तदेहः सुखैः ॥ १४३ ॥ स्नात्वा काथजलैस्ततो मृगमदैः कर्पूरकाश्मीरकैभद्रश्रीभिरनुद्धतोऽगुरुभवेर्लिप्तश्च संधूपितः । माल्यं रत्नमहौषधीगणचयं मन्त्रं च यत्रं क्रमाद्धार्य बाहुशिरःसु सूर्यविनतः स्तोत्रैश्च मत्रैः शुचिः ॥१४४॥ तीर्थे ब्राह्मणवृन्दवन्दितरविश्वीर्णव्रतः शास्त्रतो गोदानं महिषस्य दानमथवा लोहस्य ताम्रस्य वा । रम्भां स्वर्णविनिर्मितां सुवसनैराच्छादितां दक्षिणायुक्तांश्रोत्रियदीनबन्धुविदुपे विप्राय दद्यात्स गाम्॥१४५॥ एवं पूर्वविधि विधाय बहुशो वैद्यान् समाहूय वै श्रेष्ठान् राजमृगाङ्कसेवनसमारम्भं प्रकुर्याद्दी । यद्वा वज्रमृगाङ्कमौक्तिकलधूल्लोकेशसर्वेश्वरान् सेवेतानुदिनं यथोक्तविधिना प्राशान्पुनश्च्यावनान् ॥१४६॥ आगस्त्यांश्च पितामहेन गदितान्वासिष्ठपथ्यादिकान् कासे पिप्पलिवर्धमानमजि क्षीणे च कूष्माण्डकान् ।
इति राजयक्ष्मादिचिकित्सा । कृच्छ्रे मेहयुते शिलाजतुरसं लक्ष्मीविलासद्वयं मेहध्वान्तगजेन्द्रकेसरिरसं शुक्रक्षये गोलकम् ॥ १४७ ॥ पञ्चेषु मदनाभिधं, त्वतिमृतौ शङ्खोदरं पोटली, पाण्डौ लोहरसायनं, ग्रहणिकारोगेषु चिन्तामणिम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com