SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ७२ रसपद्धतिः। टी-भ्रमप्रमादीनां पुरुषधर्माणां सत्त्वात्संदेहे शाणक्षारविलेखनेन परीक्षेत । अन्ये मणयः कुलिशेन लिख्यन्ते, कुलिशं तु केनापि न लिख्यते । इति रसपद्धत्यां वज्रनिरूपणम् ॥ ११६ ॥ अथ मौक्तिकम्स्वच्छं ह्लादि लघूदकद्युतियुतं मुक्ताफलं किंचन स्थूलं स्निग्धमतीव निर्मलमिलामनुप्रकाशं सदा । आम्नायोदितमस्य मौल्यमवनौ तालद्वयीजनको राशिहेमकृतः कृतस्तदधर्म वा मध्यमं जायते ॥ ११७॥ दोषान्पञ्च लघून गुरूंश्च चतुरः षट् चैव दोषेतरान् छायास्त्रित्वमिता गृणन्ति सुधियो मुक्तामणौ ते पुनः । दीर्घ पार्श्वकृशं त्रिवृत्तमपि च त्र्यसं ततश्चाविलं पञ्चैते खलु मौक्तिकेषु गदिता दोषास्तु साधारणाः॥११८।। नाम्नवोदितलक्षणाः पुनरमी विच्छिन्नरुग्योगितादौर्भाग्यप्रभुताविनाशलघुताकौलीनताकारिणः ॥ शुक्तिस्पर्शनमत्स्यनेत्रजठराकारातिरक्ताङ्कताः श्वित्रक्रोशदरिद्रतामृतिकरा दोषा बृहन्तस्त्वमी ॥ ११९ ॥ तेष्वन्त्यौ विशदौ स्वशुक्तिसदृशस्त्वाद्यो द्वितीयस्ततो मत्स्याक्षच्छविलाञ्छनः पुनरमी शस्ता न मुक्ताफले दीप्तिर्गौरववृत्तताविमलतासुस्निग्धताकान्तताः स्युः षट् शुक्तिमणौ गुणाइति गुणैर्युक्तं पुनर्मोक्तिकम्॥१२०॥ यः कण्ठे विभृयात्स सप्तजनुषामंहःसमाप्ति नये. च्छायास्तु त्रिविधाः स्मृता मधुसिताश्रीखण्डखण्डश्रियः। वृत्तस्थूलगुरुरुरुक्छुचि शुभं नीवीं तु यत्प्राप्नुयात्सत्यं त्वत्र तुलामुशन्ति कवयोजातिस्पृशं मौक्तिकम्।।१२१॥ गुञ्जाद्वित्रियवाद्भवेदिह पुनर्माषश्चतुर्भिश्च तैः शाणः शाणयुगात्कलञ्ज उदगानिष्कस्तदैकादशात् । १ 'त्रिवृद्धमपि' इति पा० । २ 'ततः कापिलं' इति पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy