SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः। स्पष्टं; तदुक्तम् ,-"सूतस्फटिकसिन्धूत्थखटिकाः क्रमवर्धिताः । ततधुळ्या चतुर्यामं शुभ्रं कर्पूरसुन्दरम्" इति । अत्र डमरुकायन्त्रेण पाकः । तच्च, “यत्रस्थाल्युपरि स्थाली न्युजां दत्त्वा निरोधयेत् । यन्त्रं डमरुकाख्यं तद्रसभस्मकृते हितम्" इति । अनेन कर्पूरतुल्यं भस्म उपरिभाण्डलग्नं गृहीत्वा पश्चात्कूपिकायामेतान्यौषधानि पुनर्दत्त्वा, चतुर्याममग्निं दत्त्वा ऊर्ध्व खोटो भवति । केचित्तु-“भागैकं नवसारटकणफणी कासीसकं तूवरी श्वेता गैरिकसैन्धवं लवण सर्वैः समं पारदम् । आकाशस्थितवल्लिराक्षसलतातोयैस्त्रिभिर्मदयेत्कूप्यां स्थाप्य निरोधयेच्छुभदिने यन्त्रे गतं पाचयेत् ॥ आदौ देद्याच मन्दं तदनु दृढतैर वेदसंख्यादिनान्ते पश्चाच्छीतं प्रकुर्यात् स्फटिकमणिनिभं जायते सूतभस्म"-इति ॥ ८४ ॥प्रकारान्तरमाहभागाः षट् तु रसस्य सिन्धुलवणात्सप्तैव सौराष्ट्रितस्तद्वन्द्वं च सुवर्णगैरिकभवा भागास्तथा विंशतिः ॥ ८५॥ एकीकृत्य रसेन मर्दितमिदं यत्रे तु विद्याधरे। कासीसं स्फटिका सुवर्णगिरिजा मृद्रञ्जिका मृत्तिका । वल्मीकप्रभा खटी च लवणं सिन्धोः समं हण्डिकायामास्थाप्य तदूर्ध्वतश्च विमलं फेनस्य मूषाद्वयम् ।। ८६॥ मध्येऽस्मैित्रसराजकं विनिहितं दत्वा तदूर्ध्व पुनमृत्नां तां परितो निरुध्य विमलं पात्रं मुखे मुद्रितम् । दद्याद्वासरसप्तकं दृढतरं वह्नि ततः शीतलं ग्राह्यं स्फाटिकसंनिभं रसवरं दद्याद्यथायोगतः ॥ ८७॥ अस्य प्रकारान्तरं तु-राजिकारसोनाभ्यां मूपाद्वयं कृत्वा, रसं निक्षिप्य, पूर्ववद्दो. लाखेदं कुर्यात् ; काकमाचीचित्रकत्रिफलारसमर्दितं, तत्पादतस्तदधै वा सैन्धवं दत्त्वा, निम्बूरसेन मर्दयिःवा, राजिकारसोनटकणनवसारतुत्थैस्तुषाम्बुना मर्दयित्वा, वटिकां कृत्वा, हिङ्गुना लेपयित्वा, स्थालीसंपुटे रुद्धा, लवणेन पूरयित्वा, तदुपरि स्थाली दत्त्वा, मुद्रां कृत्वा, अधोऽग्निमूर्ध्वस्थाल्यां जलं दत्त्वा, प्रहरत्रयमग्निं दद्यात् ; ऊर्ध्वलग्नं रसं गृहीत्वा,विषोपविषकषायेण मर्दयित्वा,त्रिकटुकक्षारराजीलवणपञ्चकनवसारटणं रसषोडशांशं दत्त्वा, मर्दयित्वा, पश्चाद्गन्धकजारणं कुर्यात् । कूपिकायन्त्रे इष्टिकायन्त्रेवा १ 'मलयज' इति पा०। २ 'कुर्यात्' इति पा०। ३ 'दृढहाँ' इति पा० । ४ 'समराजिकं' इति पा०। ५ 'पूर्व दोलास्वेदं' इति पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy