SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४० रसपद्धतिः । पत्री पिण्ड इति द्विधा निगदितस्ताल:, स कूष्माण्डकक्षारे भस्मपलाशमूलसलिले वा शाल्मलीवारिणि ॥ ५७ ॥ स्विन्नः षडुणिते द्वियाममथवा यामं शुचियजितो योगेष्वेव गुणप्रदस्त्वपरथा प्राणापहः प्राणिनाम् । टी० - तालस्तालकः, पत्री पिण्ड इति द्विधा निगदितः गोदन्ती पत्रीतालश्च । सः कूष्माण्डकक्षारजले पलाशमूलक्काथे शाल्मलीखरसे वा पिष्टिं कृत्वा दोलायन्त्रे खिन्नः द्वियामं शुद्धो भवति । क्वाथश्च षड्गुणः । अथवा यामं दिवसे पचेत् । सः योगेषु योजितः शुचिरेव शुद्ध एव गुणप्रदो भवति । अपरथा अन्यथा अशुद्धः केवलश्च प्राणिनां पञ्चजनानां प्राणापहः । अत्र स्वर्णवर्णः भारवान् स्निग्धस्तनुपत्रो भासुरश्च पत्रतालः; निष्पत्रोऽल्पभारवान् अल्पसत्त्वः पिण्डतालकः । उभयमपि रजोहरणं भवति, कुष्ठहारी च । शुद्धिस्तु चूर्णसंयुक्ते जले । सर्वत्र कूष्माण्डादिरसे चूर्णे देयः । ब्रह्ममूलक्काथेन त्रिवारं भाव्यस्तथा महिषीमूत्रेण; पश्चान्मूषायां दत्त्वा, दशभिरुपलैः पुटं दद्यात् । एवं द्वादशधा भावना पुढानि च दत्त्वा शुद्धं योगेषु योजयेत् । कुलित्थक्काथटङ्कणमहिषीघृतमधुयुक्तं दधिदुग्धाज्यभावितं हण्डिकायां क्षिप्त्वोपरि मलं सच्छिद्रं दत्त्वा, सन्धिलेपं कृत्वा, क्रमेण वह्निं यामचतुष्टयं दद्यात् यावन्नीलपीतो धूमो गच्छति, ततः पाण्डुधूमे सत्येक प्रहरमात्रं महच्छिद्रं गोमयेनाच्छाद्य तीव्रवह्निं दद्यात् ; यामान्ते चोद्धाट्य पाण्डुरे धूमेऽदृष्टे सत्यग्निं पूर्ण कुर्यात् । पश्चाच्छीतां स्थालीमुत्तार्य सत्त्वं गृह्णीयात् । अथवा बालच्छागनालमर्दितं तालं द्वावणवर्गेण मर्दयित्वा, काचकूप्यां विनिक्षिप्य, मृत्कर्पटैर्विलिप्य, वालुकायन्त्रे स्थापयित्वा, द्वादशप्रहरमग्निं दद्यात्, ऊर्ध्वं कण्ठस्थितं सत्त्वं गृह्णीयात् ॥ ५७ ॥ - अथ मनःशिलाशोधनमाह - श्यामाङ्गी कणवीरिकेति च शिला द्विस्तत्र मुख्याऽन्तिमा भृङ्गागस्तिजयन्तिकार्द्रकरसविन्ना शुचिः पूर्ववत् ॥ ५८ ॥ टी० - शिला द्विविधा - श्यामाङ्गी कणवीरा च । तत्र मुख्या कणवीरिका । भृङ्गागस्तिजयन्तिकार्द्रकरसविना सती पूर्ववत् शुद्धा रोगघ्नी; अशुद्धा आयुन । अत्र केचन त्रिविधामाहुः- पूर्वे द्वे खण्डाख्या च । किंचिद्रक्ता किंचिद्गौरा भाराढ्या श्यामा, हिङ्गुलद्रक्ता किंचित्पीता तेजखिनी कणवीरिका, चूर्णरूपा भारवत्तरा रक्तवर्णा खण्डपूर्वा; उत्तरोत्तरं गुणभूयिष्ठा । अशुद्धा अश्मरीमूत्रकृच्छ्रादीनां कर्त्री । तां चूर्णीकृत्य पूर्वरसेषु दोलायन्त्रेण स्वेदयेत् । अष्टमांशेन गुडगुग्गुलुलोहकिट्टेन सर्पिषा मर्दयित्वा, मूषायां दत्त्वा, अन्धयित्वा, कोष्ठ्यां ध्माता सत्त्वं मुञ्चेत् । भूनागविष्ठा धौतकटणतिक्थ कैर्मर्दयिला, कारवल्ली दलाम्भसा संपिष्य, मूषायां दत्त्वा, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy