SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ३४ रसपद्धतिः : । टी० - वह्नयुते जनमिति । यदपरं श्वेतं शिलाजतु तद्वह्रथुत्तेजनं वह्निप्रदीपकं; अत्र जठराभिर्न प्रायः, किं तु अग्निशस्त्राणि ग्राह्याणि; तत्रत्याः प्रदीपनं 'सोरा' इति प्रसिद्धं अग्निबाणेषु प्रयुज्यते । तस्य पाकेन स्फटिकाकाराः शलाकाः क्रियन्ते । तन्मूत्रामयिभ्यो हितम् । अत एवोक्तम्, – 'पाण्डुरं सिकताकारं कर्पूराभं शिलाजतु । मूत्रकृच्छ्राश्मरीमेहकामलापाण्डुनाशनम् ॥ एलातोयेन संमिन्नं सिद्धं शुद्धिमुपैति तत् । नैतस्य मारणं सत्त्वपातनं विहितं बुधैः' इति । उत्पत्तिस्तु मृत्तिकाविशेषाज्जलविशेषाच्च ज्ञेया ॥ अथ चपलः । चपलस्य शोधनादिकमाह चत्वारश्चपलाः सितासितहरिच्छोणप्रभेदैः पुनः ॥ ४६ ॥ मोघौ शोणितशोणकञ्जलनिभौ लाक्षावदाशुद्रवाच्छेषौ तु द्रवतश्विरेण सुभगौ तौ शुध्यतः सप्तधा । कट्यार्द्रकजम्भकस्य सलिले संस्वेदतो वा प्लुतौ प्राथम्याद्रसबन्धनौ तदुपरि स्यातां तु योगानुगौ ॥ ४७ ॥ टी० - चपलस्तु लोकमध्येऽप्रसिद्धत्वादनेनैव नाम्ना प्रसिद्धः " वङ्गवद्द्रवते वहौ चलपस्तेन कीर्तितः" - इति । चपलचतुर्धा - सितासितहरितशोणभेदात् । तत्र द्वयोर्निष्फलवमाह — मोघाविति । अन्ययोस्तु फलवत्त्वमाह - शेषाविति । शेषौ हरितश्वेतौ, सुभगौ गुणवत्तरौ । अनयोश्विरेण द्रवता सुवर्णप्रभत्वं ताराभत्वं च भवति । ताविति कर्कोट्यादिद्रावेण सप्तधा स्वेदितौ शुध्यतः, अथवा भावितौ । प्रथमं तु रसबन्धकौ भवतः; तदुपरि पश्चाद्योगानुगौ योगवाहिनौ स्याताम् । अत एवोतम् — “ चपलः स्फटिकच्छायः षट्शीर्षा स्निग्धको गुरुः । त्रिदोषघ्नोऽतिवृष्यश्च रसबन्धविधायकः " - इति । अस्य तु रसेषु कैश्वित्पातः कृतः । सत्त्वं तु उपविषविषैधन्याम्लकसहितैर्मर्दयिला पूर्ववत्पिण्डं कृत्वाऽन्धमूषायां पातयेत् ॥ ४६ ॥ ४७॥ अथ माक्षिकः । तस्य शुद्ध्यादिप्रकार माह तापीजं द्विरुदाहरन्ति विमलामाक्षीक भेदादिह त्रेधाऽऽद्या तु सुवर्णकांस्यरजतच्छायानुकारादमूः । तिस्रोऽप्यस्रयुताश्चतुस्त्रिफलका वृत्ताः खनामश्रियो मध्योक्ता विमला तु शुध्यति दिनं वासाजशृङ्गीरसे ॥४८॥ खिन्ना जम्भरसेऽपि तालबलिना वस्वंशकेनाम्भसा जम्भस्यैव परिप्लुता दशपुटैजवेन योगानुगा । टी० - तापीजं द्विः द्विविधमुदाहरन्ति - विमला माक्षिकच । तत्र विमलस्त्रि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy