________________
रसपद्धतिः।
१५ .
स्थितो रसो मुखयुक्तो भवतीति केचित् । तुत्थमरिचयवक्षारत्रिलवणयुक्तकाञ्जिकमध्ये खेदन मिति वा ॥ १३ ॥ संदीपनमाहकासीसक्षितिशिग्रुवीजलवणक्षारासुरीषट्कटुखर्वल्लीजलपिप्पलीतुषजलस्वेदेन तं दीपयेत् । टी०-कासीसं पुष्पकासीसं, क्षितिशिबीजं कटुशोभाञ्जनस्य बीजं, लवणमत्र सैन्धवं, क्षारष्टकणक्षारः, अथवा यवक्षारादिकं, आसुरी राजिका, षटकटु पिप्पलीपिप्पलीमूलेत्यादि, खर्वल्ली आकाशवली, जलपिप्पली तोयपिप्पली; एतेषां कल्कं दत्त्वा तुषजलेन पूर्ण घटे दोलायन्त्रे खेदेन तं रसं दीपयेत् । तदुक्तम्"खेदयेदासवाम्लेन वीर्यतेजोभिवृद्धये । यथोपयोग स्वेद्यः स्यान्मूलिकानां रसेषु च ॥ कर्कोटीफणिनेत्राभ्यां वृश्चिकाम्बुजमार्कवैः । समं कृत्वाऽऽरनालेन स्वेदयेत्तद्दिनत्रयम्”-इति । आसवाम्लं तु,-"त्रिक्षारसिन्धुखगभूशिखिशिग्रुराजीतीक्ष्णाम्लवेतसमुखैलवणोषणाम्लैः । नेपालताम्रदलशोषितमारनाले साम्लासवाम्लमुदितं रसदीपनं तत्"-इति । रसमूलिकाश्च,-"सर्पाक्षी क्षीरिणी वन्ध्या मत्स्याक्षी शङ्खपुष्पिका। काकजवा शिखिशिखा ब्रह्मदण्ड्याखुपर्णिका ॥ वर्षाभूः कञ्चुकी दूर्वा सैर्यकोत्पलशिम्बिकाः । शतावरी वज्रलता वज्रकन्दोऽग्निकर्णिका ॥ मण्डूकपर्णी पाताली चित्रको ग्रीष्मसुन्दरः । काकमाची महाराष्ट्री हरिद्रा तिलपर्णिका ॥ श्वेतार्कशिअधत्तूरमृगदूर्वारसाङ्कुशाः । रम्भा रक्ता च निर्गुण्डी लज्जालुः सुरदालिका ॥ जाती जयन्ती श्रीदेवी भूकदम्बः कुसुम्भकः। कोशातकी नीरकणा लागली कटुतुम्बिका। चक्रमर्दोऽमृताकन्दः सूर्यावर्तेषुपुखिके । वाराही हस्तिशुण्डी च प्रायोऽमू रसमूलिकाः ॥रसस्य भावने स्वेदे मूषालेपे च पूजिताः" इति । रसरत्नाकरस्तु-"स्वणपुष्पी च कासीसं मरीचं राजिका मधु । क्षीरकन्दो जया कन्या विजया गिरिकर्णिका ॥ काकजङ्घा शङ्खपुष्पी पातालगरुडी कणा । वन्ध्या कर्कोटकी वह्निर्व्यस्तं वाथ समस्तकम् ॥ पेषयेदम्लवर्गण तवैर्मदयेद्रसम् । दिनान्ते बन्धयेद्वस्त्रे दोलायन्त्रे व्यहं पचेत् ॥ पूर्वद्रावैर्घटे पूर्ण ग्रासार्थी जायते रसः" इति । अत्र सर्वत्र स्वेदसंन्यासौ कायौँ । तल्लक्षणं तु प्रागुक्तम् । इति दीपनम् ॥
संस्कारैरिति संस्कृतोऽष्टभिरसौ निष्कञ्चको निर्मलः सूतः सर्वरसेष्वकुण्ठमहिमा स्यादष्टमांशोषितः ॥ १४ ॥ इदानीं शुद्धस्य फलकथनद्वारा संस्कारोपसंहारमाह-संस्कारैरिति ।-इति अष्टभिः संस्कारैः संस्कृतोऽसौ सूतोऽष्टमांशोषितः स्यात् अष्टमांशेन उषितः उर्वरितः। कीदृशः ? निष्कञ्चकः निर्गताः सप्तकञ्चकाः यस्मात् । निर्मलः मलो दोषस्तद्र
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com