________________
लोहसर्वस्वम् ।
पादस्थमष्टमांशस्थं कठोरेऽष्टगुणाम्भसा ॥ अथ पूर्ववदेवास्मिन् पुटान् दद्यात् पृथक् पृथक् ॥ ५५ ॥ प्रयोजनवशात्पुटपाके प्रयोज्या वनस्पतयः ।
वराशिग्रुपलाशेभकर्णभृङ्गद्रवाम्भसा ॥ अत्रोत्तरे पुनर्दद्याद्भूयसत्रिफलापुटान् ।। ५६ ।। तद्दानाद्वद्धकोष्ठस्य लोहं स्यादनुलोमनम् ॥ स्मृतः पिप्पलितोयेन मन्दरभिवृद्धये ॥ ५७ ॥ विदारीवारिणा लैव्येseचौ जम्बीरवारिणा || शिरीषतोयैर्वैवर्ण्य वाते वाट्यालकाम्भसा || ५८ ॥ पित्ते पर्पटतोयेन मरिचार्द्राम्बुना कफे ॥ दशमूलीकषायेण सन्निपातोद्भवे गदे ॥ ५९ ॥ किराततिक्ततोयेन ज्वरेषु विषमेषु च ॥ गुडूचीवारिणा मेहेsतिसारे कुटजाम्भसा ।। ६० ।। steerम्भसा वासे कासे वासकवारिणा || काकोदुम्बरिकातोयै रक्तपित्तप्रशान्तये ।। ६१ ।। पाण्डुत्वे महिषीमूत्रैः कुमौ जन्तुनतण्डुलैः ॥ कुष्ठे विडङ्गभल्लातैः लीहि रोहितकाम्भसा || ६२ ॥ सिन्दुवार द्रवैर्मूत्राघाते शूले तुषोदकैः ॥ यामादद्भुविचर्चीषु दद्याद्दनवारिणा ॥ मुशलीवारिणार्शस्तु हृद्रोगेऽर्जुनवारिणा ॥ ६३ ॥ आमवातप्रशान्त्यर्थमुच्चटामूलजैर्द्रवैः ॥
सोमराजीज
....दकैः ॥ ६४ ॥
शिलोद्भेदाम्बुनाऽश्मर्यामुदावर्ते त्रिवृज्जलैः ॥ गुल्मेऽम्लदाडिमाम्भोभिर्ब्राह्मीतोयैः स्वरक्षये ॥ ६५ ॥ वाजिगन्धा जातोयै राजयक्ष्मनिवृत्तये ॥
............
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com