________________
रसपद्धतिः ।
प्रत्येकं सुहिरण्यरौप्यरसकं द्विनं फणीन्द्रायर्स त्रिनं दानवभानुताप्यगगनं मुक्ताफलं विद्रुमम् ॥ २२९ ॥ वेदमं हरजेन्द्र म्लेच्छकुनटीतालं विमर्धाम्बुभिनिर्गुण्डीवरिवानरीर विशटीरम्भाकुमारीवृषैः । गोलं मृत्पटवेष्टितं सुलवणे यत्रेऽष्टयामावधि पक्त्वा स्वाङ्गसुशीतलं सुभिषजा पूर्वोदितैर्भावयेत् ॥ २३० ॥ हन्यादष्टविधं ज्वरं च विषमं षट् चातिसारांस्तथा पाण्डून् पञ्च च पञ्च च ग्रहणिका एकादशे यक्ष्मणि । वलद्वन्द्वमितः कणामधुयुतो देवप्रसूनाईकद्रवैर्वा मृगदर्प कुङ्कुमयुतो लक्ष्मीविलासो रसः ॥ २३१ ॥ इति श्रीविन्दुविरचिता रसपद्धतिः संपूर्णा । इति श्रीमहदेवपण्डितकृता रसपद्धतिटीका संपूर्णा ।
९८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com