SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः । प्रत्येकं सुहिरण्यरौप्यरसकं द्विनं फणीन्द्रायर्स त्रिनं दानवभानुताप्यगगनं मुक्ताफलं विद्रुमम् ॥ २२९ ॥ वेदमं हरजेन्द्र म्लेच्छकुनटीतालं विमर्धाम्बुभिनिर्गुण्डीवरिवानरीर विशटीरम्भाकुमारीवृषैः । गोलं मृत्पटवेष्टितं सुलवणे यत्रेऽष्टयामावधि पक्त्वा स्वाङ्गसुशीतलं सुभिषजा पूर्वोदितैर्भावयेत् ॥ २३० ॥ हन्यादष्टविधं ज्वरं च विषमं षट् चातिसारांस्तथा पाण्डून् पञ्च च पञ्च च ग्रहणिका एकादशे यक्ष्मणि । वलद्वन्द्वमितः कणामधुयुतो देवप्रसूनाईकद्रवैर्वा मृगदर्प कुङ्कुमयुतो लक्ष्मीविलासो रसः ॥ २३१ ॥ इति श्रीविन्दुविरचिता रसपद्धतिः संपूर्णा । इति श्रीमहदेवपण्डितकृता रसपद्धतिटीका संपूर्णा । ९८ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy