SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः । तत्पत्रैः परिवेष्ट्य तण्डुलभवे राशौ तथा पुष्पजे न्यस्तं सप्तदिनं ततो मृगमदैर्लक्ष्मीविलासामिधः । मेहध्वान्तहरः क्षयप्रशमनो वल्लत्रयं सेवितस्तत्तद्योगवरैः सितामधुघृतैर्मासं नियच्छेज्वरान् ॥ २२४ ॥ इति लक्ष्मीविलासः । श्वेताङ्कोल्लरसेन पारदपलं संमर्ध सप्ताहत - स्तत्तुल्यं कनकं तयोः समतुलं गन्धं विशुद्धं पुनः । मर्चं श्वेतहयारिरक्तदहनैस्तालीरसैः सप्तधा गोलं छागलमांसवेष्टितमथो माषैः प्रपिष्टैस्तथा ॥ २२५ ॥ तप्ते तैलघृतेऽथवा विनिहितं सिन्दूरतुल्यं यदा जातं तत्क्षणमुद्धरेन्मधुसितासर्पिर्युतं क्षीरपः । भोज्यं लड्डुकपायसं ह्यनुदिनं सेवेत वन्ध्यां स्त्रियं भोगान् सर्वऋतूद्भवान् सकुसुमान् कन्दर्पकेलीप्रियान् २२६ इति कामदेवरसः । ९७ सूतं गन्धकसंमितं त्रिकटुकक्काथेन संमिश्रितं गोलं क्षीरविदारिकन्दविवरे न्यस्तं प्रलिप्तं पुनः । माषैर्लिप्तमथोऽङ्गुलेन तुलितं गव्ये घृते पाचितं तच्चूर्ण पलसंमितं द्विपलकं सच्चं गुडूच्याः पुनः ॥ २२७ ॥ द्राक्षा कच्छुफलं तिला वरिजये प्रत्येककं पालिकं मोचाया द्विपलं यवाः शरपला यष्टी द्विमुष्टिः शुभा । कृष्णाधात्रिवलात्रेयेक्षुरभवैर्गे कण्टकैर्भावये त्सर्वं सप्तदिनं निवेश्य विमले पात्रे सितामिश्रितम् ॥२२८॥ माषद्वन्द्वमितं भजेन्निशि घृतं दुग्धं यथेष्टं पिबेदृष्येग्राम्यकलिङ्गवच्च जयति श्रीकामदेवो रसः । इति कामदेवोऽपरः । १ 'विमले' इति पा० । २ ० त्रयेक्षुकदलीकन्दैः क्रमाद्भावयेत्' इति पा० । रस० ९ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy