________________
रसपद्धतिः। माणिक्यं वज्रमेकं गरुडवमिभवं नीलकं पुष्परागं गोमेदं विद्रुमं द्विर्विदुरमणिमथो भस्म शङ्खस्य शुक्तेः २०१ ताप्यं नागं च वङ्गं दरदशिखिगलं टङ्कणं राजवर्त । गन्धं त्रिमतारं रविधनममलं तालकं हृच्छिला च । वैक्रान्तं कान्तलोहं रसकयुगलकं वेदभागं सुमुक्तं सूतं सर्वाष्टमांशं त्रिदिनमविरतं मर्दनीयं सुयत्नात् ॥२०२॥ विर्भाव्यं कन्यकाभिर्विषदहनबलावारिणा सप्तवारं गोलं मृत्कर्पटेर्वै लवणविरचिते पाचयित्वा दिनकम् । संमर्थ स्वागशीतं मृगमदसलिलैः पिप्पलीक्षौद्रयुक्तं वल्लैकं श्वासकासक्षयतमकगदे रत्नगर्भान्मृगाङ्कात् ॥२०३॥
इति नवरत्नमृगाङ्कः । वर्ण तारं समुक्तं व्रततिकिसलयं माक्षिकं वज्रसूतौ लोहं चाभ्रं च शुल्वं मृतममलतरौ नागवङ्गौ च गन्धम् । भागैर्वृद्धं दिनैकं घनतरघटनैमर्दयेत्रित्रिवारं कन्याधात्रीविदारीमुशलिवरिजयाशाल्मलीधर्तमूलैः॥२०४ गोलं वेष्ट्यं पलाशैर्मदनतरुभवैर्मृत्स्नया चापि शुष्कं गर्ने सामुद्रपूर्णे लघुतरदहने पाचितं वेदयामम् । दत्त्वा तत्षोडशांशं विषमतिविमलं गन्धकं तेन तुल्यं मर्च धृतर्जयाभिः खसखसतिलजैर्वारिभिः कन्यकोत्थैः२०५ पिण्डं सिन्धृद्भवेन प्रविलुलितमथो वेष्टितं माषपिष्टैः स्थाप्यं यत्रे त्रियाम लवणविरचिते पाचयेदग्निना तु । स्वाङ्गं शीतं कुमारीबटुकबलियुतं पूजितं वल्लमात्रं कृष्णाक्षौरैर्मुगाङ्कः क्षयतिमिररविर्भाषितो जीर्णवैद्यैः॥२०६
इति महामृगाङ्कः ।
१ 'कांस्यं' इति पा० । २ 'दुग्धे शुद्धं विषं तु कलितशशिकलं' इति पा०।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com