SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः । रुक्मं तीक्ष्णं च कान्तं रजतरसभवं भस्म वङ्गाहितुल्यं मुक्ता सर्वैः समाना द्विगुणमथ रसाद्गन्धकं टङ्कणं च । पादांशं सर्वमेतत्तुषभवमृदितं पूर्ववद्यत्रपकं । वाङ्गं शीतं मृगाकं मृगमदतुलितं यक्ष्मरोगे प्रशस्तम् २०७ इति मुक्तामृगाङ्कः ।। माक्षीकद्वितयं सुवर्णरसकं गन्धं सतारं पृथग्भागं विद्रुमताम्रशुक्तिजपवेद्वैभागमेकैकशः। वङ्गायोभ्रककांस्यपारदफणीन् वैक्रान्तकान्तं पुनस्त्रिर्मयं तु वरात्रिजातदहनैर्मुस्तामृतायष्टिभिः ॥ २०८ ।। सिंहास्यामुशलीविदारिकदलीगोकण्टकोशीरकैनारायण्यमृताशटीकरिकणाशुण्ठीकुमारीद्रवैः। गोदुग्धैर्मुशलीावारिवारिमृदितं गोलं पचेद्यामक मन्दाग्नौ च मृगावत्परमसौ भाव्यस्ततो भावनैः ॥२०९।। द्वे कस्तूर्यास्तु मृगाङ्कवन्मधुकणायुक्ता स्वगुञ्जा जयेन्मेहा ग्रहणीगदोदरमरुधाधिज्वरान् कामलाम् । पाण्डु कुष्ठभगन्दरं बहुरुज मूत्रं च शुक्रक्षयम् ॥ २१० ॥ इति सर्वेश्वरः। सूतायोऽभ्रकगन्धकं समलवं सूताङ्कितुल्यं मृतं स्वर्ण सर्वमिदं निधाय विमले खल्वे दिनं मर्दयेत् । कन्याव्योषवरापुनर्नवरसैः कच्छूलवङ्गैः पुनभोव्यं चित्रकपत्रकैर्घनतरं संवेष्ट्य धान्यान्तगम् ॥२११॥ कुर्याद्ब्रह्मविनिर्मितं रसवरं यक्ष्मापहं पुष्टिदं वल्लं क्षौद्रफलत्रयेण सहितं मेहानिमान्द्यप्रणुत् । इति चतुर्मुखः । वर्त्रेहेमरसाभ्रताम्ररजतैलॊहैम॒तैर्गन्धकैः शङ्कविद्रुममौक्तिकैश्च शिलया तालेन शुद्धैः पुनः ॥२१२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy