________________
प्रथम प्रकरणम् । तस्य निर्द्धर्मकत्वात्। “कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा।" (वृ०१। ६३) इत्याद्युप्रकम्य "सर्व मन एव" (बृ० १ । ६ । ३) इति श्रुतेः । "इच्छा द्वेषः सुख दुःखम्' (गी० १३ । ६) इत्यादिस्मृतेश्च । श्रेयोबन्धी ज्ञानाज्ञानप्रयुक्तौ नैवात्मतत्त्वस्य । यद्यपि स्वाज्ञानेन प्रत्यगात्मतत्त्वे एव बुद्धवादिद्वारा बन्धोऽपि कल्पितस्तत्त्वज्ञानेन तद्वाधे स्वस्वरूपावस्थानलक्षणो मोक्षोऽपि प्रत्यक्तत्त्वस्यैवोपचर्यते। तथापि तस्य नित्यमुक्ततया बुद्ध्याद्याध्यासिकसम्बन्धतदभावाभ्यां तयोर्व्यवहारो न तु वस्तुत: प्रतीचस्तत्सम्बन्ध इत्याह-माययेति । मायया नित्यकूटस्थयाऽसंस्पृष्टेऽपि वस्तुनि अत्यन्तासम्भावितबन्धमोक्षादिभेदव्यवहारघटनापटीयस्या बुद्धिद्वारा बुद्धयाधुपाधिद्वारा अविकृतस्वरूपे स्वात्मतत्त्वे विशुद्ध वस्तुतो मायातत्कार्यसम्पर्कशून्ये एते सर्वे स्थूलसूक्ष्मशरीरगता धर्मा आरोपिताः। नन्वस्तु तर्हि मायिकविकारैरेव कोटस्थ्यभङ्ग इत्यत आह-नहीति । अध्यस्तैः कल्पितविकारैरधिष्ठानतत्त्वे मायातत्कार्याध्यासाधिष्ठाने खलु लोकप्रसिद्धोषररज्जुशुक्तयादा सलिलभुजङ्गरजताद्यध्यस्तैर्वस्तुभिरित्र गुणस्तत्कृतातिशयाधानलक्षणः, अथ क्षतिस्तस्कृतदोषाधानलक्षणा विकृतिर्वा नास्तीत्यर्थः । तदुक्तम्- “यत्र यदध्यासरतत्कृतेन गुणेन दोषेण वाऽणुमात्रेण न स सम्बध्यते" (व० सू० भा० ११ १११) प्रतिवादिशरीरं वादिशरीरात्मनो गायतनं न भवति, वादिशरीरादन्यशरीरत्वाद्, गतप्राणशरीरवदिति। तत्र हेतुरप्रयोजकः, दृष्टान्तशरीरस्य प्राणसम्बन्धाभावादभोगायतनत्वं नान्यशरीरत्वादिति द्रष्टव्यम् ।। ५५ ॥ साक्षित्वेनाखिलजनधियां भानुवद्भासकोऽयं
बुद्धेर्भदाद्विविधवपुषां व्यापृतेः सङ्करो नो। व्योमैकत्वे घटमठमुखोपाधिभेदाद्यया खे व्यापाराणां विविधकलना तद्वदत्रापि बोध्यम् ५६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com