________________
प्रत्यकूतत्त्वचिन्तामणैौ
स्यादेतत्, यदि वेदान्तप्रमाणमात्रै कगम्ये प्रत्यगात्मतत्त्वेशुष्कतर्क प्रवेशः स्यात् । नह्यतीन्द्रिये वस्तुनि लौकिक प्रत्यक्षादिभिरनुपपति: सम्भावयितुं शक्या, श्रुतिस्त्वन्यथासिद्धेत्याशयेन परिहरतिमैवमिति । श्रौते श्रुतिमात्रैकगम्ये त्रिविधपरिच्छेदशून्ये वस्तुनि सर्वान्तरत्वादखण्डैकरसे प्रत्यगात्मतत्त्वे कथभ्वनापि प्रभिन्ने स्वभावत एवाद्वितीयत्वाद्भेदवर्जिते शुष्कैस्त कैर्भिदा नैव सिद्धेात्, "नैषा तर्केण मतिरापनेया” ( काठ० २ । ८) " तर्का प्रतिष्ठानात् " ( ब्र० सू० २।१।११ ) " अचिन्त्याः खलु ये भावा न तस्तिर्केगा भावयेत्" " नाप्रतिष्ठिततर्केण गम्भीरार्थस्य निश्चयः" इति श्रुतिन्यायस्मृतिभ्यः । तदैक्यप्रतिपादिका भेदप्रतिषेधिकाश्च सन्ति सहस्रशः श्रुतय इत्याह-- एक इति । "एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा" ( श्वे० ६ । ११ ) " स वा अयं पुरुष: सर्वाषु र्पु पुरिशय: " ( वृ० २।५१८) इति " नान्योऽतोऽस्ति द्रष्टा " (बृ० ३ । ७ । २३ ) "नेह नानाऽस्ति किञ्चन" (बृ० ४ । ४ । १६) इत्यादिशास्त्रप्रामाण्यादैकात्म्यनिश्चयात् । न चायमर्थवादः, विधिप्रकरणे श्रवणाभावात् । नापि विधिः कल्प्यः, "तमेव विदित्वातिमृत्युमेति" ( श्वे० ३। ८) इत्यैकात्म्यज्ञानेन परमपुरुषार्थश्रवणात् । न च प्रमाणान्तरविरोधादेवार्थवादत्वम् । किन्त्वर्थवादस्य सतः प्रमाणान्तरविरोधे सति अन्यपरत्वादप्रामाण्यम् । नहि तत्पर वाक्यस्य प्रमाणान्तरविरोधनिमित्तमप्रामाण्यं क्वचिद् दृष्टमिति भावः । निगमवाग्वेदान्तवाणी प्रात्मभेदं निराह निराचष्टे इत्यर्थः ॥ ५२ ॥
६४
भेदाभेदा पृथगधिगतौ विद्ययाऽविद्यया तौ
यत्र द्वैतं भ्रमवशगतः पश्यतीवैति मिथ्या । भेदं श्रौतं वदति वचनं भ्रान्तिकाले तथान्या
यत्र त्वस्येत्यपि निगमगीर्बोधकाले निराह ॥ ५३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com