________________
प्रथमं प्रकरणम् ।
५-६
अवस्थात्रयस्य
तदा भवेदात्मा तत्सङ्गी । न त्वेवम्, स्वप्नदृश्यमात्रस्य जागरे बाधाद्, जाग्रहश्यमात्रस्य च स्वप्ने तिरोधानात्, तदुभयदृश्यस्य सुषुप्तौ विलयात्, सुषुप्तेश्च तयोर प्रतिभासाद् द्रष्टैव केव तस्थात्रयेऽनुवर्त्तमानः प्रत्यभिज्ञयैकोऽनुभूयते । तदियमनुवर्त्तमानैकवस्तुनि पर्यायेण प्रतिभासमानस्यानेकस्यैककाले अपरस्याननुवृत्तिर्मन्दान्धकारे नदीव, प्रावलम्बिजरल्लतायां क्रमारोपितवककाष्ठतरुमूल नूप्रदर भुजाङ्गादीनामिव मिथ्यात्वमवगमयतीति हेतोरध्यस्तैः पदार्थैरधिष्ठानस्यासंस्पर्शीदसङ्गत्वसिद्धिरिति । " स यत्तत्र किञ्चित् पश्यत्यनन्वागतस्तेन भवति " "ग्रसंग हायं पुरुष: ( बृ० ४ | ३ | १५ ) इति श्रुतिरप्य संगत्वादननुवृत्ति दर्शयन्ती मुमेवार्थ द्रढयति "संगो नहि सज्जते" ( वृ० ४ । ४ २२ ) इति च श्रुत्यन्तरम् । तथा चावस्थात्रयाधिष्ठानत्वाद् बाधकान्तरापरिशेषाच्चात्मनः सत्यत्वं सिद्धमिति ॥ ४६ ॥
देहादन्योऽनृतजडमघान् कल्पितानात्मनीमान् स्वीयस्फुखिलहृदि गतः स्फारयन्नेव भाति । मानाकाङ्क्षा कर्यासह भवेत्स्वप्रकाशे ततोऽसौ
ज्ञातव्येोऽन्तः सकलधिषणावृत्तिनाक्षी चिदात्मा ४७
नन्ववस्थात्रयानुगतस्तदवभासकञ्च प्रत्यगात्मा प्रमाणमन्तरेण कथं सिद्धेत् ? नहि प्रमाणविरहिणो नरशृङ्गादेः सत्त्वं पश्यामः, तथा च सात्रिरूपत्वं पदार्थसिद्धये प्रमाणमवश्यं वक्तव्यमित्याशङ्क्य, प्रकाशस्वभावस्य जडवस्तुन एव प्रकाशकान्तरापेक्षा, न स्वप्रकाश. स्वभावस्यात्मन इत्याशयेनाह - देहादीनिति । योऽखिलहृदि गत एक एवनिर्वाच्या विद्याकार्याऽनृतजडमयान् स्वस्वरूपे एव कल्पितानिमान् साक्षिप्रत्यक्षसिद्धान् देहादीन् सकलविकारजातान् स्वरूपचैतन्येन स्फोरयन्नेव प्रकाशते, तस्मिन्निहावेद्यत्वे सत्यपरोक्षस्वभावे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com